OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 13, 2023

 केरले निपा वैराणुबाधा - द्वौ मृतौ। 

कोष़िक्कोट्> केरले कोष़िक्कोट् जनपदे पुनरपि वैराणुबाधा प्रवृत्ता। ज्वरबाधया आगस्त् ३० तमे दिनाङ्के सेप्टम्बर् ११ तमे दिनाङ्के च मृतयोः द्वयोः पुरुषयोः निपा वैराणुबाधा दृढीकृता। केन्द्रस्वास्थ्यमन्त्रिणा मनसुख माण्डव्येन एव ह्यः नवदिल्ल्यां एतत् वृत्तान्तं बहिःप्रकाशितम्। पूनास्थायां वैरोलजी परीक्षणशालायां कृते स्रवपरिशोधने एव निपा वैराणुः प्रत्यभिज्ञातः। कोष़िक्कोट् मलप्पुरं वयनाट् जनपदेषु जागरणनिर्देशः विधत्तः। 

  कोष़िक्कोट् जनपदे कुट्टियाटिप्रदेशे एटवलत्त् मुहम्मद नामकः आगस्त् ३०, आयञ्चेरीस्थः मम्पिलिक्कुनि हारिसः सेप्टम्बर् ११ तमे दिनाङ्के च मृतौ आस्ताम्। तयोः बन्धुजनान् आतुरालयकर्मकरान् च अभिव्याप्य सम्पर्कभूताः १६८ जनाः निरीक्षणे प्रविष्टाः।