OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 11, 2023

 जि - २० उच्चशिखरसम्मेलनं समाप्तम्।

नूतनाध्यक्षपदे ब्रसीलः। 

नवदिल्ली>  गतदिनद्वयेन नवदिल्ल्यां आयोजितस्य जि - २० उच्चशिखरसम्मेलनस्य शुभपरिसमाप्तिः। युक्रैन् युद्धमधिकृत्य विरुद्धपक्षं पालितानां राष्ट्राणां मध्ये ऐकरूप्यं सम्पादितं, आफ्रिक्काराष्ट्रसंघाय अङ्गत्वं दत्तं, चीन-पाकिस्थानसख्यं प्रतिरोद्धुं भूमिकां सज्जीकृतम् इत्येतानि भारतेन नेतृत्वं कृतस्य उच्चशिखरसम्मेलनस्य विजयमिति उद्घुष्यते। 

  जि-२० राष्ट्रसमूहस्य नूतनाध्यक्षरूपेण ब्रसीलस्य राष्ट्रपतिः लुला डा सिल्वा चितः। आगामी शिखरमेलनं ब्रसीले रियो डि जनैरो इत्यस्मिन् स्थाने विधास्यति।