OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 22, 2023

 पाणिनिसंस्कृतविश्वविद्यालये नूतनभवनयो: लोकार्पणं जातम्

-वार्तासंयोजक:-डॉ. दिनेश: चौबे

    उज्जयिनीस्थस्य महर्षिपाणिनिसंस्कृतवैदिकविश्वविद्यालयस्य नवनिर्मितयो: योगेश्वरश्रीकृष्णयोगभवन-महर्षि  सान्दीपनिभवनयो: लोकार्पणं जातम्। द्वाविंशे तमे दिनाङ्के शुक्रवासरे सायंकाले   विश्वविद्यालयस्य देवासमार्गस्थे परिसरे प्रदेशस्य उच्चशिक्षामन्त्री डॉ. मोहनयादवमहोदयस्य करकमलाभ्यां  लोकार्पणविधि  सुसम्पद्यत  लोकार्पणसमारोहस्य शुभारम्भः वाग्देव्याः सरस्वत्याः समर्चनेन, दीपदीपनेन च जातः। तदनु  वैदिकमङ्गलाचरणं, सरस्वतीवन्दना विश्वविद्यालयस्य कुलगानञ्च अवभत् । 

अथितिनां स्वागतं  विश्वविद्यालयस्य  कुलपतिवर्येण, कुलसचिवमहोदयेन च्  कृतवन्तौ । कार्यक्रमे  मुख्यातिथिरूपेण विराजमानेन उच्चशिक्षामंत्रीमहोदयेन उक्तं यत् पाणिनिसंस्कृतविश्वविद्यालयस्य सर्वविधविकासाय  शासनं कृतसङ्कल्पितो वर्त्तते। प्रदेशे विभिन्ननगरेषु अस्य  परिसरा: संस्थापनीया: यतोहि संस्कृते महत्त्वपूर्णज्ञानराशिः उपनिबद्धो वर्त्तते।  अस्या: महिम्नः सर्वेपि परिचिताः सन्ति। संस्कृतं ज्ञानविज्ञानस्य भाषा अस्ति। कार्यक्रमस्य अध्यक्षः

विश्वविद्यालयस्य माननीय: कुलपति: आचार्य: विजयकुमारमेननमहोदय: आसीत् ।महोदयेन उक्तं यत् संस्कृतस्य विश्वविद्यालयस्य च्        विकासाय  मंत्रीमहोदयस्य आभारं  विज्ञापयामि  संस्कृतग्रन्थेषु नानाविधाविष्काराः तत्त्वरूपेण निहिताः वर्त्तन्ते। अतः  संस्कृतम् अवश्यं पठनीयम्। आधुनिककाले अपि संस्कृतभाषाप्रयोगस्य अनिवार्यता अनुभूयते। विशिष्टातिथिरूपेण श्रीमतिकलावतीयादवमहोदया, सभापति: ,उज्जैननगरनिगम: श्रीश्यामबंसल:, उज्जैनविकास प्राधिकरणाध्यक्ष:,  कार्यपरिषद् सदस्या: श्रीमान्सुशील वाडिया,श्रीमानराजेन्द्रझालानी, डॉ.उपेन्द्रभार्गवः, डॉ.संकल्पमिश्र: च् समुपस्थिताः आसन्।

      सञ्चालनं डॉ.तुलसीदासपारौहामहोदयेन, आभारप्रदर्शनं कुलसचिवेन डॉ. दिलीपसोनीमहोदयेन कृतम्   कार्यक्रमेSस्मिन्  विश्वविद्यालयस्य सर्वे विभागाध्यक्षा: आचार्या: छात्रा: शोधच्छात्राः, नगरस्य गणमान्यजनाः पत्रकाराश्च उपस्थिता: आसन्। अन्तिमे कल्याणमन्त्रेण सह सभा समाप्ता।