OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 23, 2023

 श्वः बाह्याकाशात् लघुपेटकमेकं भूमौ पतिष्यति। तं ग्रहीतुं नासा सज्जा।

   यु एस् बाह्याकाशसंस्था नासा तेषां 'ओसैरिक् रेक्' नाम अभियानस्य समाप्तिं याति। बेन्नु नाम छिन्नग्रहात् सञ्चितानि प्रतिरूपाणि भूमौ आनयनमेव ओसैरिक्  रेक् अभियानस्य लक्ष्यम्। सेप्तंबर् मासस्य चतुर्विंशतितमे दिनाङ्के स्वरूपांशः समाहृत्य 'काप्स्यूल्' इति लघुपेटकं बाह्याकाशस्थात् प्रधानपेटकात्  मुक्त्वा भूमौ पतिष्यति। सायङ्काले ८.११ वादने अन्तरिक्षे प्रविष्टा काप्स्यूल् ८.२५ वादने यूटो मरुप्रदेशे अवतरिष्यति। बेन्नु नाम छिन्नग्रहे विद्यमानानां शिलानां मृदां च स्वरूपाण्येव काप्स्यूलस्य अन्ते निभृतानि विद्यन्ते।