OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 29, 2023

 भारतस्य २३४ संख्याधिकाः जलबन्धाः शताधिकेभ्यः वर्षेभ्यः पुरातनाः। एते सुरक्षिताः वा?

  भारते  शताधिकेभ्यः वर्षेभ्यः पुरातनाः २३४ संख्याकाः जलबन्धाः सन्ति। वातावरणव्यत्ययानि अतिवृष्टिः च अनवसरेषु अपि जायमानेषु एषु कालेषु एते सेतवः सुरक्षिताः न सन्ति इति वैज्ञानिकाः वदन्ति। सामान्यवृष्टिषु पतितासु तेषु कालेषु निर्मिताः भवन्ति  एते सेतवः इत्यतः  जलबहिर्गमनाय पर्याप्ताः कुल्याः न सन्ति। अत एव एते आपदवस्थायां भवन्ति इति सौत् एष्या नेट् वर्क् ऑफ् डाम्स् रिवेर्स् आन्ट् पीप्पिल् इत्यस्य संयोजकः हिमांशुठाकुरः उक्तवान्। ५० वर्षेभ्यः पुरातनाः सेतवः सुरक्षाभीषाम् उद्पादयन्तः सन्ति इत्यपि सः उक्तवान्।