OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 29, 2023

 भारतीय हरितान्दोलनस्य पिता डो एम् एस् स्वामिनाथः दिवंगतः।


चेन्नै> हरितान्दोलनेन भारतीयानां दुर्भिक्षानिवारणाय प्रयतितवान् विश्वविख्यातः कृषिशास्त्रज्ञः डो एम् एस् स्वामिनाथः ह्यः चैन्नैनगरस्थे स्वभवने दिवंगतः। ९८ वयस्क आसीत्। १९४३ वर्षे भारते दुरापन्ने अतिकठिने दुर्भिक्षे सहस्रशः जनेषु मृत्युमुपगतेषु ऐ ए एस् पदमुपेक्ष्य कार्षिकक्षेत्रे स्वजीवनं समर्प्य नूतनहरितान्दोलनस्य नेतृत्वमावहत्।

  १९६६ - ७२ कालखण्डे यदा सः भारतीय कार्षिक गवेषणसंस्थायाः [ Indian Agriculture Research Institute] निदेशकः आसीत् तदा गोधूम-यावनाल-व्रीह्यादीनां धान्यानां उत्पादनक्षमतावर्धनाय, नूतनोर्वरकप्रयोगाय, विभिन्नवर्गबीजोत्पादनाय च प्रयोगानुसन्धानानि कृत्वा तेषु विजयं प्राप्नोत्। एवं भारते नूतनहरितान्दोलनस्य अभ्युदयः अभवत्। 

  पद्मश्री [१९६७], पद्मभूषणं[१९७२],पद्मविभूषणं [१९८९], मग्सासे इत्यादिभिः राष्ट्रियान्ताराष्ट्रियपुरस्कारैः समादृतोSयं २००७ - ०७ वेलायां राज्यसभासदस्यश्चासीत्। तस्य अन्त्यशुश्रूषादिकं श्वः चेन्नै मध्ये आधिकारिकबहुमानेन भविष्यति।