OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 21, 2023

 चन्द्रे सूर्यः उदितः। चन्द्रयानस्य उत्थानं प्रतीक्ष्य  वैज्ञानिकलोकः।

     बाङ्लूर्> द्विसप्ताहात् पूर्वं चन्द्रस्य दक्षिणे ध्रुवे निद्रामुपागतः चन्द्रयान् -३ समुत्थितो भविष्यति वा न वा इत्याकाङ्क्षायां वर्तते वैज्ञानिकलोकः। चन्द्रे सूर्यप्रकाशः यदा आपतति तदा विक्रं लान्टर्,  प्रज्ञान् रोवर् इत्येतान् उत्थापयितुं परिश्रमं कुर्वन्तः सन्ति वैज्ञानिकाः। ऐ एस् आर् ओ संस्था सौरोर्जस्य साहाय्येन प्रवर्तनक्षमैः एतैः सह आशयविनिमयाय सज्जते। सेप्तंबर् मासस्य विंशतितमदिनाङ्का दारभ्य चन्द्रे सूर्यप्रकाशं लब्धुमारब्धम्। शुक्रवासराभ्यन्तरे उपकरणेषु विद्यमानाः सौरफलकः (solar panal) ऊर्जस्वलः भविष्यति इति प्रतीक्षते इति ऐ एस् आर् ओ संस्थया आवेदितम्॥