OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 9, 2023

 उपनिर्वाचनेषु 'इन्डिया' सख्याय ४, भाजपा दलाय ३ स्थानानि। 

नवदिल्ली> राष्ट्रीयस्तरे विपक्षदलैः  'इन्डिया' इति महासख्यरूपीकरणानन्तरं प्रचलिते प्रथमे उपनिर्वाचने 'इन्डिया' सख्याय लाभः। षट्सु राज्येषु सप्तमण्डलेषु सम्पन्नेषु उपनिर्वाचनेषु तैः चत्वारि स्थानानि प्राप्तानि । भाजपा दलाय त्रीणि च लब्धानि। 

  केरले पुतुप्पल्ली मण्डले भूतपूर्वमुख्यमन्त्रिणः उम्मन् चाण्टिनः पुत्रः चाण्टी उम्मनः विजितवान्। त्रिपुरस्य बोक्सानगरे धनपुरे च भाजपास्थानाशिनौ विजयीभूतौ। उत्तरप्रदेशस्य घोसीमण्डले समाजवादी पार्टी दलीयः विजयी अभवत्। पश्चिमवंगस्य धूपगुडीमण्डले तृणमूल् कोण्ग्रसदलीयः विजितवान्। झार्खण्डे धूम्रिमण्डले झार्खण्डमुक्तिमोर्चा दलीया विजितवती। उत्तरखण्डे च भाजपादलीया बागेश्वरमण्डले विजितवती।