OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 1, 2023

 श्रावणपूर्णिमायां संस्कृतविद्यालयभुवनेश्वर्याम् अभूत् उपनयनसमारोहः ।

वार्ताहर:-कुलदीपमैन्दोला।पौडी।

     श्रावणपूर्णिमायाः शुभावसरे अस्मिन् वर्षे अपि महता उत्साहेन नवप्रवेशकानाम् उपनयनं संस्कृतेः च पूर्वं विद्यालयस्य परम्परानुसारेण ३० अगस्तस्य सायंकाले छात्र-शिक्षक-अभिभावक-सम्मेलनावसरे आयोजनं सञ्जातं । विद्यालयस्य प्रधानाचार्यः अनसुयाप्रसादसुन्दरियालः वरिष्ठशिक्षिक: नवीनजुयालः च अवदताम् यत् सर्वतोन्मुखीविकासे अभिभावकानां अपि महत्त्वपूर्णा भूमिका अस्ति। यदि वयं भवतां सर्वेषां समर्थनं प्राप्नुमः तर्हि अस्माकं छात्राः दूरं पुरतः गमिष्यन्ति। वयं सम्पूर्णं च दलं बहु परिश्रमं कुर्मः। अत्र कठिनपरिस्थितौ प्राप्ताः।अधुना यदा यदा परिणामाः आगच्छन्ति तदा तदा उत्तमं भवति। अभिनन्दनम् सर्वेषां मातापितरौ छात्राणां च शुभकामना। 

    संस्कृतसप्ताहस्य अन्तर्गतं छात्राध्यापकैः मातापितृभिः च उत्साहेन शोभायात्रा जनजागरणाय विहितं । विविधैः संस्कृतगीतैः इत्यादिभिः ततः ३१ अगस्तदिनाङ्के श्रावणपूर्णिमायाः शुभावसरे नित्यपूजनादि वा यज्ञोपवीतसंस्कारस्य समाप्तेः अनन्तरं सर्वेषां कृते आचार्यनवीनममगांई प्रोक्तवान् यत् षोडशसंस्कार: भारतीयसंस्कृते: परिचय: विद्यते । एतेषां संस्काराणाम् आरम्भ: याग्योपवीतस्य अनन्तरं भवति, संस्कार: आचार्येण अनूपद्वारा सम्पन्नोभवत् । आचार्य: कमलदीप:, आशीष: नवीन:  अनूप: आदिभि:  गुरुमंत्र: गृहीत:, अन्यशिक्षकै:  सह  ईशानडोभाल:, नीरजपटवाल:, अंकितमैठानी, भाजपानेता वीरेन्द्रजुयाल:  अभिभावका: च उपस्थिता: आसन् ।