OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 10, 2023

 भारतस्य यू एन् रक्षासमित्यां स्थिरांगत्वाय जो बैडनस्य अनुकूल्यम्। 

जो बैडनः नरेन्द्रमोदी च। 

नवदिल्ली> संयुक्तराष्ट्र संघटनस्य [यू एन्] रक्षासमित्यां स्थिराङ्गत्वमिति भारतस्य चिरकालापेक्षायै यू एस् राष्ट्रपतेः जो बैडवस्य अनुमोदनम्। जि - २० उच्चशिखरसम्मेलनात् पूर्वं नवदिल्यां भारतस्य प्रधानमन्त्रिणा नरेन्द्रमोदिना सह कृतायाः चर्चायाः अनन्तरं प्रकाशिते संयुक्तप्रस्तावे आसीत् बैडनस्य सहयोगप्रस्तावः। 

  ५० मिनिट्परिमितं दीर्घिते मेलने प्रतिरोधः, वाणिज्यः, व्यापारः, आणवोर्जम् इत्यादिषु क्षेत्रेषु निर्णायकाः व्यवहाराः चर्चाविषयाः अभवन्।