OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 19, 2023

 आदित्य एल् १ भूभ्रमणपथात् बहिर्गतम्। ११० दिनाभ्यन्तरे लक्ष्यस्थानं प्राप्स्यते।

     बंगलूरू> राष्ट्रस्य प्रथम सूर्याध्ययनयानम् अदित्य एल् ११० दिनाभ्यन्तरे लक्ष्यस्थानं प्राप्स्यते। १५ लक्षं कि. मी. दूरमस्ति लक्ष्यस्थानं प्रति। लग्रान् पोयिन्ट् वण् इति भवति लक्ष्यस्थानस्य नाम। सूर्यं तथा बाह्याकाशकणान् अधिकृत्य अनुशीलनं करिष्यति।