OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 2, 2023

 सूर्यसविधं याति 'आदित्य एल्' १।

      सूर्यम् उपगम्य अनुशीलनाय भूतलात् आदित्य एल् १ इति यत् बाह्याकाशयानं प्रेषितं तत् स्वस्य यात्रा समारब्धा। चन्द्रयानस्य  चन्द्रोपरितलप्राप्तेः सफलतायाः अनन्तरं भवति इयं सैरयात्रा। कतिपयनिमेषात् पूर्वं ११:५० वादने आरब्धा भवति इदं बाह्याकाशयानम्। पि एस् एल् वि पि ५७ इति आकाशबाणः आदित्य एल् १ इति बह्याकाशयानं ऊढ्वा गच्छन् अस्ति। श्रीहरिकोट्टायां विद्यमानात् सतीष् धवान् बाह्याकाशनिलयात् आसीत् अस्य उद्गमनम् ।