OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 24, 2023

 नवभ्यः वन्दे भारतरेल् यानेभ्यः अद्य हरितपताका। 

नवदिल्ली> वन्दे भारतश्रेण्याम् अन्तर्भूतानां नवातिशीघ्ररेल् यानानामुद्घाटनं प्रधानमन्त्री नरेन्द्रमोदी अद्य करिष्यति। मध्याह्ने १२. ३० वादने ओन् लैन् द्वारा एव हरितपताकावीजनं विधास्यति। 

  केरलाय लब्धं अनन्तपुरी- कासरगोड् , उदयपुरं-जयपुरं, तिरुनेल्वेली-मधुरा-चेन्नै, हैदराबाद-बङ्गलुरु, विजयवाड़ा चेन्नै, पाट्ना-हौरा, रूर्कला-भुवनेश्वरं-पुरी, राञ्ची-हौरा, जामनगरं-अहम्मदाबादः इत्येषां मार्गाणां कृते एव यानानि अनुमोदितानि।