OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, October 22, 2020

 थार मरुस्थले १.७२ संवत्सरात् पूर्वम् अप्रत्यक्षा नदी सन्दृष्टा।

थार मरुः
    नवदिल्ली> राजस्थानराज्यस्य मध्य थार मरुस्थले १.७२ संवत्सरात् पूर्वम् नदी प्रवहिता आसीत् इति गवेषकाः। जर्मन् राष्ट्रस्य माक्स् प्लाङ्क् इन्स्टिट्यूट् फोर् सयन्स् ओफ् ह्यूमन् हिस्टरि तथा अण्णा विश्वविद्यालयः, ऐ एस् आर् कोल्कत्ता इत्यस्थानां गवेषकानाम् अध्ययनफलं भवति इदम्।  

    बिक्कानेर् समीपस्थाः नद्याः २०० किलो मीट्टर् दूरे एका नदी प्रवहिता आसीत् इति गवेषकाः अभिप्रेन्ति। अस्याः नद्याः साहाय्येन प्राचीन शिलायुग मनुष्याः कालं यापयन्तः। अनुसन्धानेन अधिकानि प्रमाणानि लप्स्यन्ते इति गवेषकः जिं बोब् ब्लिङ्क होण् इत्याख्यः गवेषकः अवदत्।