OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 11, 2020

तृतीय टि२० क्रीडायां भारतस्य विजयः परम्परा च।
- के.वि.रजीष्‌
    पूने> श्रीलङ्कदलं प्रति टि२० क्रिकेट् परम्परायां भारतस्य विजयः (२-०)। तृतीयक्रीडायां भारतदलं ७८ धावनाङ्कैः विजयं समपादयत्। क्रीडायां प्रथमक्रीडनवेलायां भारतदलं ६ क्रीडकानां नष्टेन २०१ धावनाङ्कान् प्रापत्। भारताय के एल् राहुलः(५४),धवानः(५२) च अर्धशतकं समपादयताम्। नायकः कोह्लिः(२६) मनीष्‌ पाण्डे(३१*) शर्दुल् ठाकुर् (२२*) च उत्तमं प्रकटनम् अकुर्वन्। प्रतिक्रीडनवेलायां श्रीलङ्कदलं १२३ इत्यङ्के निष्कासयत्। भारताय नवदीप् सैनिः३, ठाकुर् २, वाषिङ्ण्टण् सुन्दर् २ च क्रीडकान् निष्कासयन्। परम्परायाः प्रथमक्रीडा वृष्टिवशात् त्यक्ता आसीत्। द्वितीयक्रीडायां भारतदलेन ७ क्रीडकानां विजयः प्राप्तः च।