OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 14, 2020

भारते उदग्रछायाग्राहिणः पञ्जीकरणं समारब्धम्I अन्तिमतिथिः  जनवरि ३१
     नवदिल्ली> आराष्ट्रम् उदग्रछायाग्राहिणः (Dron) जनवरि ३१ दिनाङ्कतः पूर्वं पञ्जीकरणं करणीयं इति व्योममन्त्रालयेन आदिष्टाः। सुरक्षानुबन्धतया भवति नूतनप्रक्रमाः। विगतवर्षस्य गणनानुसारं  भारते नियविरुद्धतया ५०००० उदग्रछायाग्राहिणः सन्ति इति अनुमन्यते।
   पञ्जीकरण-प्रक्रमानन्तरं सर्वेषां उदग्रछायाग्राहिणाम् पञ्जीकरणसंख्या तथा  स्वामित्वसंख्या च लब्स्येते।  विना पञ्जीकरणं  उदग्रछायाग्राहिणः उपयोगः दण्डार्हः भविष्यतिI पञ्जीकरणम् 'ओण् लैन्' द्वारा 'डिजिट्टल् स्कै' इति अन्तर्जालस्थाने करणीयम्।