OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 22, 2020

६०० सस्यानि ९१ चित्रशालभाः, ५४ पक्षिवर्गाः, इयं छात्राणां वनपाठशाला।

       तिरुवनन्तपुरम्> श्रीकण्ठपुरम् सर्वकारीय उच्चतरविद्यालये जैववैविध्य - उद्याने दृश्यानि विशिष्टानि सन्ति। षट् शतं (६००) सस्यानि एकनवतिः (९१) शलभवर्गाः, चतुष्पञ्चाशत्  पक्षिवर्गाः एवम् अनेकेषां जीविनां नामवैजात्येन सूचिका दीर्घा अस्ति।  श्रीकण्ठपुरम्  बस् निस्थानतः सार्धत्रि- कि.मी मात्रं भवति छात्राणाम्  इदं जैव-वैविध्योद्यानं प्रति।
      परिस्थितिसंरक्षणस्य पाठम्  पुस्तकात् बहिः साक्षात् अध्येतुं छात्रेभ्यः  सन्दर्भ: लब्धः इत्यस्ति प्राधान्यम्I 'एकर्'चतुषटयवि
स्तृतिरस्ति उद्यानस्य।