OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 17, 2020

४५०कोटिवर्षदेशीयायाः भूमीतः ७५० कोटिवर्षस्य पुरातनं वस्तुम् अलभत।
     १९६०तमे वर्षे भूमौ पतितात् उल्काशकलात् अतिप्राचीनम् अंशं प्रत्यभिज्ञातं वैज्ञानिकैः। ७५० कोटि वर्षेषेभ्यः पूर्वं कानिचन नक्षत्रसमूहेषु विद्यमानानि धूलीपटलानि आसीत् अयम् अंशःI इतःपूर्वं लब्धस्य अंशस्य आयुः ५५०कोटिवर्षम् आसीत्। किन्तु भूमेः नक्षत्रस्य सूर्यस्य ४६० कोटिवर्षः भूमेः ४५० कोटिवर्षः च भवति इदानीं निर्णीत: आयुः।  सौरयूथस्थ जननात् पूर्वं विद्यमानान् नक्षत्रान् तथा प्रपञ्चान् अधिकृत्य सुव्यक्तावगमनाय एते उल्कांशाः सहायकाः इति वैज्ञानिकाः वदन्ति।