OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 23, 2020

भारते 'कोरोण' रोगाणुसङ्क्रमणम् नास्ति- स्वास्थ्यमन्त्रालयः।
- के.वि.रजीष्
        नवदहली> विश्वे बहुत्र 'कोरोण' रोगाणुसङ्क्रमणम्  जाते सन्दर्भे भारतमपि निरीक्षणं प्रतिरोधसज्जीकरणं च शक्तम् अकरोत्। निरीक्षणसम्बन्धतया ४३ विमानेभ्यः ९५१६ यात्रिकाणां वैद्यनिरीक्षणमकरोत्। तस्मिन् यः कोऽपि कोरोणरोगग्रस्तः इति न  दृष्टम् केन्द्रस्वाास्थ्यमन्त्रालयेन स्पष्टीकृतम्। दहली, मुम्बै, कोल्कत्त, चेन्नै इत्यादिषु प्रमुखवैमानिकसङ्केतेषु एव यात्रिकाणां वैद्यनिरीक्षणं सञ्जातम्। अग्रिमदिनेषु अन्येषु प्रमुखकेन्द्रेष्वपि निरीक्षणादिकार्याणां व्यापनं करिष्यतीति मन्त्रालयवक्त्रा सूचितम्। तथापि, चीनदेशे कोरोण रोगाणुग्रस्थानां संख्या १७ अभवत्।