OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, January 28, 2020

कोरोण विषाणुव्यापनं नियन्त्रणातीतम् - पूर्वसूचनया विश्वस्वास्थ्यसंस्था।

   जनीव>कोरोण विषाणुव्यापनं नियन्त्रणातीतम्  वर्तते इति  विश्वस्वास्थ्यसंस्था। अत्यापत्करम् भविष्यति विषाणुव्यापनम् इति  विश्वस्वास्थ्यसंस्थया पूर्वसूचना प्रदत्ता। चीन राष्ट्रे इदानीं १०० मानवाः रोगेण मृताः। चीनतः समीपराष्ट्रेषु च रोगः आविष्टः। लोके सर्वत्र विमाननिलयेषु सञ्चारिणः रोगग्रस्थाः वा इति आवेक्षणीयः इति संयुक्तराष्ट्रसभया (UN) निर्दिष्टः। २०१४ तमे  आफ्रिक्क भूखण्डस्थेषु राष्ट्रेषु ११३००० जनाः एबोल विषाणुना हताः आसन्।