OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 13, 2020

 अज्ञातेन रोगाणुना एकस्य जीवः अपहृतः। सप्तानां अवस्था गुरुतरा। भीत्यां चीनाः।

वूहान् विमाननिलये निरीक्षणं प्रचलति।
  बैजिङ्> चीनस्य वूहान् प्रदेशे अज्ञातवैरस् रोगाणोः व्यापनेन स्वास्थ्य विभागः निरीक्षणं शक्तं कृतम्। रोगाणुना एकस्य जीवः अपहृतः। ६१ वयस्कः गुरुवासरे मृतवान्। सप्तानां अवस्था गुरुतरा वर्तते इति चीनस्य वार्तामाध्यमै: आवेद्यते। ४१ संख्याकाः जनाः अणुबाधिताः सन्ति। तेषु द्वाै अणुविमुक्तौ आतुरालयात् गतौ इति वूहान् स्वास्थ्य आयोगेन आवेदितम्। जनुवरि तृतीयदिनानन्तरं नूतनं रोगसङ्क्रमणं न आवेदितम्। मनुष्यात् मनुष्यं प्रति सङ्क्रमणाय क्षमता नास्ति रोगाणोः। 'कोरोण'वैराणो: (Virus) नूतनप्रकारयुक्तं 'न्युमोणिय' रोगाणु सदृशः भवति नूतनः अणुः इति वैज्ञानिकाः वदन्ति।