OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, January 8, 2020

संस्कृतायनम्
-प्रा. डॉ. विजयकुमार: मेनन्
कविकुलगुरु कालिदासविश्वविद्यालयः, महाराष्ट्रम्।
     नमांसि, पूर्वं संस्कृतं भाष्यमाणभाषा आसीत्। मातृभाषा आसीत्, जनभाषा आसीत्। शिक्षाया:, प्रशासनस्य, वाणिज्यस्य, साहित्यस्य, कलानां, बौद्धिकचर्चानां, संवादानां च माध्यमभाषारूपेण समग्रे भारते प्रयुज्यमाना आसीत्। सहस्रवर्षात्मके पराधीनताकाले सा ह्रासं गता। ब्रिटिश् शासनकाले तु योजनापूर्वकं संस्कृतस्य निष्कासनं कृतम्। संस्कृतविद्यालयानां पिधानं कृत्वा आंग्लविद्यालयानाम् आरम्भ:, संस्कृतं मृतभाषा इति निरन्तरप्रचार:, संस्कृतशिक्षणविधिपरिवर्तनम्, संस्कृतशिक्षकेभ्य: न्यूनवेतनम्, आंग्लाध्ययनं धनोपार्जनस्य प्रतिष्ठाया: च मूलम् इति व्यवस्थानिर्माणम् इति एतै: पञ्चभि: उपायै: आंग्लेयै: संस्कृताय प्राणान्तिकप्रहार: दत्त:, कुठाराघात: कृत:।मित्राणि, संस्कृतमातुः पुनर्वैभवाय कृतसङ्कल्पाः भवेम।
 जयतु संस्कृतम् जयतु भारतम् ।