OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 9, 2020

भूमिं विहाय अन्यत्रापि जीवयुक्तवातावराणत्मकः ग्रहः। नूतनानुसन्धानेन नास।

  वाषिङ्‌टण्> भूमेः बहिः जीवयुक्तवातावराणत्मकः ग्रहः अस्ति इति नास संस्था वदति। आकारे भूमेः समः भवति ग्रहः अस्य टि ओ ऐ ७०० डि इति नाम दत्तम्। भूमीतः १०० प्रकाशवर्षात्  दूरं  वर्तते अस्य भ्रमणपथः। हवाय् द्वीपे अमेरिक्‌कस्य खगोल आयोगस्य संवत्सरीय उपवेशने आसीत् नूतनग्रहम् अधिकृत्य नूतन वार्तायाः प्रकाशनम्। उच्च विद्यालयस्य छात्रः  आल्टन् स्पेन्सर् अन्ये बाल ज्योतिवैज्ञानिकानां शोधाभिमतं स्पेस् दूरदर्शिनी द्वारा प्रमाणीकृत्यनन्तरमासीत् नास संस्थायाः वार्ताप्रकाशनम्। सूर्येण सह तुलनायां कृतायां सत्यां प्रतिशतं चवारिंशत् (४०%)  लख्विष्टः भवति एषः। किन्तु भूमेरपेक्षया २०% आकारे गरिष्टः च भवति एषः ७००डि ग्रहः। जलम् द्रवरूपे स्थातुम् अनुकूलम् उष्णमेव भवति अस्मिन्। स्वस्मिन् नक्षत्रे भ्रमणं कर्तुं अस्य ३७ भूदिनानि पर्याप्तानि।