OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 4, 2020

उत्तरखण्ड-संस्कृत-अकादम्यां संस्कृतेन एव संभाषणम्l
-डा.घनश्याम भट्टः
    हरिद्वार> उत्तरखण्ड-संस्कृत-अकादम्यां  जनवरि २६ दिनाङ्कतः  संस्कृतसंभाषणम् अनिवार्यं भविष्यति। तदर्थं कर्मचारिभ्यः छात्रेभ्यः च  विशेषसंस्कृत-संभाषण-कार्यशालायाः आयोजनं  भविष्यति संस्कृत-अकादम्याः सचिवः डा.आनन्द भारद्वाजः कथयति यत् संस्कृतस्य दैनन्दिन-व्यवहारे प्रयोगार्थं एतादृशाः उद्यमाः करणीयाः। भारद्वाजः कथयति, विदुषां समूहः एकैकस्य ग्रामस्य अधिग्रहणं कृत्वा अखिलेऽपि ग्रामं प्रशिक्षणं प्रदाय संस्कृत-ग्रामस्य निर्माणं करिष्यति इति।