OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 18, 2020

शलभास्त्रस्य आक्रमणेन राजस्थाने  ३.६ लक्षं हेक्टर् परिमितस्य क्षेत्रस्य कृषिनाशः।
       श्रीगङ्गानगरम्> राजस्थाने  ३.६ लक्षं हेक्टर् परिमितस्य क्षेत्रस्य कृषिः शलभास्त्रस्य आक्रमणेन विनष्टा। पश्चिमराजस्थानस्य दशजनपदेषु एव अधिकः नाशः सञ्जातः। श्रीगङ्गानगरस्थ- कृषिभूमौ प्रतिशतं पञ्चसप्तति (७५%) मानं गोधूमः एवं विनष्टः इति कृषिविभागेन निवेद्यते। विगते मेय् मासे आसीत् शलभास्त्रस्य आक्रमणं प्रथमतया जातम्। पाकिस्थानस्य दक्षिणभागात् आसीत् शलभास्त्राणाम् आगमनम्। सप्ताहद्वयाभ्यन्तरे एव कलमाः सर्वे शलभास्त्रेण भक्षिताः।