OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, January 2, 2020

चान्द्रयानम् ३ - केन्द्रसर्वकारस्य अनुमतिः।
के.वि.रजीष्.
       नवदहली > ६०० कोटि रुप्यकाणां व्ययं प्रतीक्षमाणस्य चान्द्रयानम् तृतीयस्य कृते केन्द्रसर्वकारस्य अनुमतिः।चान्द्रयानम् २ मध्ये जातानां समस्यानां परिहारपूर्वकं भविष्यति चान्द्रयानम् ३ तमस्य विक्षेपणम् इति इस्रो (ISRO) अध्यक्षः के.शिवन् महोदयः अवदत्। ६०० कोटि रुप्यकाणां नूतनपद्धत्यै १४-१६ मासात्मककालः अपेक्षितः इति सः असूचयत्। केन्द्रसर्वकारस्य अनुमतिपूर्वकं पद्धत्याः प्रारम्भप्रवर्तनानि आरब्धानि, २०२१ तमे वर्षे चान्द्रयानम् ३ विक्षेपयोग्यं भविष्यति इत्यपि के.शिवन् वार्तामेलने न्यवेदयत्।