OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 18, 2020

जिसाट्-३० विक्षेपणं विजयप्रदम्।
- के.वि.रजीष्।
   बङ्गलूरु> नववत्सरस्य प्रथमदौत्यं विजयपथं नीत्वा ऐ एस् आर् ओ। इस्रो संस्थायाः आशयविनिमयाय उपयुक्तः अतिनूतनः कृत्रिमोपग्रहः जिसाट्-३० विजयप्रदरीत्या विक्षेपितः। दक्षिणामेरिक्कस्य कौरु विक्षेपणकेन्द्रात् शुक्रवासरे प्रातः २.४५ वादने विक्षेपणम् अभवत्। जिसाट्-३० उपग्रहस्य प्रवर्तनेन भारतस्य आशयविनिमयमण्डले महती पुरोगतिः भविष्यति इति वैज्ञानिकलोकं साक्षीकरोति। जिसाट्-३० उपग्रहेन ग्रामीणमण्डलस्य अन्तर्जालसंविधाने पुरोगति: साध्या च। एवमेव दूरदर्शनसंप्रेषणं, डि एस् एन् जि सेवनं, डि टि एच् दूरदर्शनसेवनम् इत्यादिकमपि अनेन साध्यं भवति।