OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, January 12, 2020

सर्वं भद्रम्। विस्फोटकानुपयुज्य बहुलाट्टगृहाणां  धूलीकरणं सम्पन्नम्।
   कोच्ची> अलीकेन नियमान् विगणय्य निर्मिताः चत्वारि अट्टटगृहाणि धूलीकतानि। सर्वोच्चन्यायालयस्य आदेशानुसारम् उपसमुद्रम् अधिरुह्य निर्मितानां अट्टगृहाणां धूलीकरणम् अद्य मध्याह्ने सार्धद्वि वादने सम्पन्नम्। कोच्चीदेशे मरड् पञ्चायत् भागे भवति कुप्रसिद्धाधानि अट्टगृहाणि। विस्फोटकानुपयुज्य बहुलाट्टगृहस्य धूलीकरणं भारते प्रथमतया भवति इत्यस्ति विशेषता। तीरपालन-नियमान् विगणय्य निर्मितानि भवन्ति अत्रत्याः  अट्टगृहाणि। नियमान् विगणय्य किमपि न स्थास्यति इति सर्वेषां बोधवर्धनाय घटनेयं परिवर्त्यते। भवनसान्द्रप्रदेशे विस्फोटनेन धूलीकरणं कृतम्। किन्तु समीपवर्तिनां गृहाणां स्वल्पोपि क्षतः नासीत् इति विज्ञानेकानां क्षमतायाः निदर्शनमेवI