OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, January 31, 2020

कोरोण विषाणुः- आविश्वं जाग्रतानिर्देशः प्रसारितःI
चीनराष्ट्रे ११३ जनाः मृताः।

     जनीव> चीनस्य कोरोण विषाणुव्यापन घटनायां विश्वस्वास्थ्यसंगठनेन आविश्वं सूचना प्रसारिता। चीनराष्ट्रस्य बहिरपि रोगाणुः व्याप्ताः इत्यनेन भवति अयं प्रक्रमः इति अध्यक्षः टड्रोस् अदानम् इत्याख्यः जनीवायाम् उक्तवान्। २१३ जनाः इतःपर्यन्तं मृताः। आविश्वं ९७०० जनाः कोरोण विषाणुग्रहणेन दूयमानाः सन्ति। रोगग्रस्तेषु भूरि जनाः चीनराष्ट्रे एव। इदानीं २० राष्ट्रेषु रोगाणुः व्याप्ता अस्तिI भारते केरलराज्ये एका छात्रा रोगाणुग्रस्था अस्ति।