OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, January 27, 2020

टि२० क्रिकेट्- भारतस्य द्वितीयः विजयः
- के.वि.रजीष्
     ओक्लण्ट् > न्यूसिलण्ट्दलं प्रति द्वितीयटि२० क्रीडायां भारतस्य ७ क्रीडकानां विजयः। क्रीडायां प्रथमं क्रीडितुम् अवसरं प्राप्य न्यूसिलण्ट्दलं निश्चितोवर् मध्ये ५ क्रीडकानां नष्टेन १३२ धावनाङ्‌कान् प्रापत्। न्यूसिलण्ट्दलाय गुप्टिल्(३३), सीफेर्ट्(३३*), मण्रो(२६), टेय्लर् (१८) च सामान्यं प्रकटनं प्रादर्शयन्। प्रतिक्रीडनवेलायां १७.३ ओवर् मध्ये केवलं त्रयाणां क्रीडकानां नष्टेन भारतं लक्ष्यं प्रापत्। भारताय राहुलः पुनरपि अर्धशतकं(५६*) प्रापत्। श्रेयस् अय्यर् (४४), कोह्लिः(११) च उत्तमसहयोगं दत्तवन्तौ। क्रीडायाः सर्वेष्वपि स्तरेषु भारतेन औन्नत्‍यं संरक्षितम्। अनेन जयेन पञ्च क्रीडानां परम्परायां भारतं(२-०) अग्रे वर्तते।