OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, January 25, 2020

टि२० क्रिकेट्- भारतस्य विजयः।
-के.वि.रजीष्
      ओक्टण्ट् >  न्यूसिलण्ट् पर्यटने भारतस्य शुभारम्भः। प्रथमटि२० क्रिकेट् क्रीडायां भारतं ६ क्रीडकानां विजयं प्रापत्। धावनाङ्कानां वृष्टिः जातायां क्रीडायां न्यूसिलण्ट्दलं ५ क्रीडकानां नष्टेन २०३ धावनाङ्कान् प्रापत्। न्यूसिलण्ट्दलाय मण्रो(५९), रोस्टेय्लर् (५४), विल्यम्सन् (५१), गुप्टिल् (३०) चेति क्रीडकाः उत्तमप्रकटनं प्रादर्शयन्। प्रतिक्रीडनवेलायां भारतं ४ क्रीडकानां नष्टेन लक्ष्यं (२०४) प्रापत्। भारताय श्रेयस् अय्यर् (५८*), राहुलः (५६), कोह्लिः (४५) पाण्डे (१४*) च धावनाङ्कान् प्राप्ताः। अनेन जयेन पञ्च क्रीडानां परम्परायां भारतम् (१-०) अग्रे वर्तते।