OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 30, 2018


५० लक्षं जनान् हन्तुं क्षमः रासवस्तुः ग्रहीतः।
      नवदिल्ली > पञ्चाशल्लक्षं जनान्  एकीभूय्य हन्तुं क्षमः रासवस्तुः ग्रहीतः। इन्डोर् देशस्थात् अङ्गीकाररहितात्  परीक्षणशालायाः मारक- उन्मादकवस्तु इति कुप्रसिद्धः 'फेन्टानैल्' ग्रहीतः। डय रक्टरेट्‌ ओफ्‌ रेवन्यू इन्टलिजन्स् भिवागेन सप्ताहात्‌ पूर्वं ग्रहीतम्।
       अपरिमितान्‌ जनान् एकीभूय हन्तुं क्षमता अस्ति फेन्टानैलस्य। इदानीं लभ्यमानस्य हेरोयिन्नामक उन्मादक वस्तुनः  ५०% अधिकशक्तिरस्ति अस्य।  अस्य सूक्ष्मधूलिः अल्पशः श्वसिते सत्यपि मृत्युः नूनं भविष्यति इति अभिज्ञाः वदन्ति। वायुमण्डले शीघ्रव्यापनशीलः अस्ति अस्य। त्वक् मार्गेणापि अन्तः प्रविश्यते। २ मिल्लीग्रां मितं अन्तः प्रविश्यते चेत् मृत्युः भविष्यति। ग्रहीताः फेन्टानिल् रासवस्तुः ९ किलोमितं भवति। अस्याः मूल्यम् अन्ताराष्ट्रविपण्यां ११० कोटिः भवति।
२०१६ तमे फेन्टानैलस्य अमितोपयोगेन अमेरिकायां २०, ००० जनाः मृताः इति श्रूयते। 
रोहिङ्यानां 'बयोमेट्रिक्' सूचनाः सङ्कलितुं राज्यानां निर्देशः। 
     नवदिल्ली  >  भारते वर्तमानानां रोहिङ्यन् इस्लामिकानां तथा अनधिकृताधिनिवेशितानां च 'बयोमेट्रिक्' सूचनाः सङ्कलयितुं राज्यानि प्रति केन्द्रगृहमन्त्रालयस्य निर्देशः। राष्ट्रे सर्वत्र सुरक्षादृढीकरणमेव लक्ष्यः इति विशदीक्रियते। 
    आराष्ट्रम् अटनं कुर्वतां अनधिकृताधिनिवेशितजनान् प्रत्यभिज्ञातुम् एषा योजना उपक्रियते । ऐक्यराष्ट्रसभायाः अधिनिवेशविभागे पञ्जीकृताः चतुर्दशसहस्रं रोहिङ्ग्याः भारते वर्तन्ते। किन्तु चत्वारिंशत् सहस्रं जनाः अनधिकृतरीत्या अत्र वसन्तीति सूच्यते।  राष्ट्रम् अधिवेशितेषु  रोहिङ्ग्यन् अभयार्थिषु केचन नीतिविरुद्धप्रवर्तनेषु भागं कुर्वन्ति, राष्ट्रं प्रति तेषां प्रवाहं नियन्त्रितुं सुरक्षाबलं नियुक्तमिति च गृहमन्त्रिणा राजनाथसिंहेन पूर्वं विधानभायामुक्तमेसीत्।
इन्डोनेष्यायां भूकम्पः सुनामी च - चतुश्शतं मरणानि। 
   जक्कार्ता  >  इन्डोनेष्यन् राष्ट्रस्य सुलवेसीनामके द्वीपे गतदिने संवृत्तस्य शक्तस्य भूकम्पस्य पश्चात् सञ्जाते सुनामीनामके समुद्रविक्षोभे महान् विनाशः। असंख्यानि भवनानि राक्षसीये तरङ्गाघाते विशीर्णानि। चतुश्शताधिकाः जनाः मृताः। 
       भूकम्पमापिन्यां ७.५तीव्रताम् अङ्किते भूचलने सप्तपादपरिमितोन्नतौ तरङ्गाः जाताः। मध्यसुलवेसीप्रविश्यायाः पालु , डोंगला  प्रदेशौ एव मुख्यतया दुष्प्रभावितौ जातौ। डोङ्गला नगरात् ५६ कि मी दूरे भौमोपरितलात् दशकिलोमीटर् परिमितायाम् अगाधतायामेव भूकम्पस्य प्रभवकेन्द्रमिति सूच्यते।

Saturday, September 29, 2018

इन्डोनेष्यायाम् अतितीव्रभूचलनं तेन सह सुनामी ३८५ जनाः हताः।
-बिजिला किषोरः
 
    जक्कार्त > इन्डोनेष्यायाः सुलवेसी द्वीपे प्रवृत्तस्यभूचलनस्य पृष्टतः सुनामी च। ए एफ् पि वार्ता संस्थया वार्ता प्रकाशिता।  भूकम्पमापिन्यां ७.७ भूचलनस्य शक्तिः अङ्किता। अतितीव्रभूचलनं भविष्यतीतिदुरन्तन्यूनीकरणसंस्थयापूर्वसूचना दत्ता आसीत्। भूचलने अनेकानि भवनानि भग्नान्यभवन्। मध्य-पश्चिम मण्डलेषु विद्यमानजनान्  सुरक्षितस्थानं प्रापयन्तुं प्रेरयन्तःअधिकृताः।   प्रथम चलनानन्तरं
पुनरपि प्रवृत्ते  चलने मापिन्यां ७.५ सूचितम्। ४०० संख्याकाः जनाः मृताः इति वार्ताः बहिरागच्छतिl  दशपादमानात् उन्नत्‍यां सागरतरङ्गाः उन्ननताः अभवन्। जनाः परिभ्रान्ताः सन् धावमानाः इति  बहिरागतानि दृश्यखण्डानि सूचयन्ति। उपपञ्चशतं जनाः व्रणिताः अभवन्।
एष्याचषकक्रिकेटस्पर्धायां भारतस्य विजयः
-पुरुषोत्तम शर्मा
ऐषम: एष्याचषकक्रिकेचस्पर्धामालिका भारतेन विजिता। भारत-बाङ्ग्‍लादेशयोर्मध्‍ये विहितायां रोमाञ्चयुतायां निर्णायकस्‍पर्धायाम् अन्तिमचक्रीये  अन्तिमकन्दुकं यावत् दलद्वयस्य सङ्घट्ट: दृष्टिपथमागत:। विगतेह्नि क्रीडितायां निर्णायकस्पर्धायां भारतेन बाङ्ग्लादेशवृन्दं क्रीडकत्रयस्य सुरक्षापूर्वकं पराजितम्। भारतीय-दलं सप्‍तमवारं श्रृंखलाम् इमां विजितवान्। दलनायकस्‍य रोहितशर्मण: नेतृत्‍वे भारतेन भव्यप्रदर्शनं विहितम्।
विश्वविचारमथनस्य शुभारम्भः अभवत् I
-डा. शङ्कर नारायणः
      भारतीयसंस्कृतेः अवगमनार्थं  मानसिकावरोधस्य विराम: सम्पादनीयः इति उपराष्ट्रपतिना वेङ्कय्यनायिटु महाभागेन उक्तम्। संस्कृति: नाम जीवनपद्धतिः भवतिI राञ्जी खेल् गाविल् प्रदेशे विश्व मन्थन् कार्यक्रमस्य उत्घाटनं कुर्वन्नासीत् सः।
     भारतीयाः इतिहासज्ञाने बद्धश्रद्धाः भवेयुः। माता, भुमिः, भाषा, गुरुः इत्यादि विषयेषु महत्वपूर्ण स्थानमत्रास्ति इति सर्वैः अवगन्तव्यम् इति स सूचितवान्। झार् खण्ड मुख्यमन्त्री रघुबर्दासः अध्यक्षः आसीत्। प्रज्ञाप्रवाहस्य राष्ट्रियाध्यक्षः जे नन्दकुमारः विषयस्य अवतरणम् अकरोत्। राज्जी केन्द्रीय विश्वविद्यालयस्य कुलपतिः  नन्दकुमार इन्दुः भाषणम् अकरोत्।
गुड्मोणिङ् मास्तु; नमस्ते वदतु- उपराष्ट्रपतिः
-रम्या पी यू

         पनाजी>गुड्मोणिङ्,गुड् आफ्टर्नूण्, गुड्नैट् इत्यादीनां स्थाने भारतीयाः नमस्कारं वदेयुः इति उपराष्ट्रपतिः वेङ्कय्य नायिडुः। शुक्रवासरे गोवायाम् एन् ऐ टी मध्ये प्रवृत्तायाम् बिरुददानवेलायाम् भाषमाणः आसीत् सः। "आङ्गलभाषाविरोधी नाहम्" किन्तु, भारतीयेषु ब्रिटिशकोलनिवत्करणस्य मनोभावः मा भूयादिति च उपराष्ट्रपतिः उक्तवान्। "नमस्कारः" भारतसंस्कारस्य अनुयोज्यः। प्रातः, सायं, रात्रौ वा समयभेदं विना एतत् उपयोक्तुं च शक्यते। समीपदिनेषु मातृभाषासंरक्षणविषये भाषमाणे आङ्गलेयं "व्याधिः"इति अनेन उद्घुष्टेति माध्यमाः आवेदयन्, तस्मिन् विषयेपि विशदीकरणम् अयच्छत् सः। व्याधिरिति सूचितेन आङ्गलेयं नोद्दिष्टम् ब्रिटिशशासनानन्तराङ्गलेयमनोभावमुद्दिश्य  तथा कथितमित्यपि सः व्यक्तीकृतवान्। परम्परागतबिरुददानवेलायां छात्रैः ध्रियमाणं कृष्णवर्णीयं प्रावारकं नासीत् इत्यतः एन् ऐ टी अधिकारिणः अभिनन्दितवान् सः।
आधार् परियोजना उपाधितया अङ्गीकृता। 
  नवदिल्ली>  भारते विधानविधेयीकृता व्यक्तिगताभिज्ञानप्रमाणीकरणपरियोजना 'आधार्' नामिका शासनव्यवस्थानुसृता इति सर्वोच्चन्यायालयस्य शासनसंविधानपीठेन विहितम्। आर्थिकानुकूल्यमभिव्याप्य सर्वेषां सर्वकारसाहाय्यानां 'पान् कार्ड्', आयकरविवरणसमर्पणम् इत्येतेषां च 'आधार' पत्रम् आधारभूतं अवश्यं भविष्यति। किन्तु वित्तकोशसंख्यानं, जङ्गमदूरवाणी, इत्यादिषु आधारसंख्यासंयोजनं नावश्यकम्। तथा च विद्यालयप्रवेशः, विविधाः परीक्षाः इत्येषां आधार् नावश्यकम्। 
    मुख्यन्याधीशः दीपक् मिश्रः, न्यायाधीशाः ए के सिक्री, ए एम् खान् विल्करः, अशोकभूषणः, डि वै चन्द्रचूडश्च शासनसंविधानपीठे अन्तर्गताः आसन्। न्यायमूर्ति डि वै चन्द्रचूडं विहाय सर्वे अपि परियोजनायाः साधुत्वम् अङ्गीकृतवन्तः। किन्तु एषा परियोजना शासनसंविधानविरुद्धमिति चन्द्रचूडस्य मतम्।

Friday, September 28, 2018

लोकपालनियुक्तिः - अष्टाङ्गनिरीक्षकसमितिः आयोजिता।
    नवदिल्ली>  लोकपालनियुक्तिमनुबन्ध्य केन्द्रसर्वकारेण अष्टाङ्गनिरीक्षण समितिः आयोजिता। सर्वोच्चन्यायालयस्य भूतपूर्वन्यायाधीशः रञ्जनप्रकाश देशाय् वर्या एव समित्यध्यक्षा। लोकपालस्य अध्यक्षं तथा  अङ्गान् च निर्देष्टुमेव समितिः अयोजिता I
      एस् बि ऐ वित्तकोशास्य भूतपूर्वाध्यक्षा अरुन्धती भट्टाचार्यः प्रसार भारती अध्यक्षः सूर्यप्रकाशः ऐ एस् आर् ओ अध्यक्षः ए एस् किरण् कुमारः अलहबाद् उच्च न्यायालयस्य भूतपूर्व न्यायाधीशः साखा रासिङ् यादव् गुजरात् राज्यस्य आरक्षकसेनायाः भूतपूर्वाध्यक्षः षबीर् हुसैन् एस् खन्ड्वावाला राजस्थानराज्यस्य भूतपूर्व ऐ ए एस् उद्योगी ललित् के पन्वार् च समित्याङ्गेषु प्रमुखाः भवन्ति। लोकपाल नियममनुसृत्य निर्वाचनमेव भविष्यति इति केन्द्र मन्त्रिणा जितेन्द्रसिंहेण उक्तम्।
सार्वजनिकप्रवर्तकानां   अलीककर्मान्वेषण-संविधानमेव भवति लोकपालः। 
सर्वश्रेष्ठ यु एन् पुरस्कारप्रभायां भारतप्रधानमन्त्री तथा फ्रञ्च् राष्ट्रपतिश्च।.
-बिजिलाकिषोरः
    यूनैटड् नेषन्स्>  ऐक्यराष्ट्र सभायाः सर्वश्रेष्ठ-पारिस्थितिक पुरस्कारः (चाम्प्यन्स् ओफ्‌ द एर्त्) भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिवर्याय तथा फ्रञ्च् राष्ट्रपतिने इम्मानुवेल्  माक्रोण् वर्याय च। पारिस्थितिक-प्रवर्तनेषु समग्रपरिवर्तनाय प्रयत्नं कृतवद्भ्यः प्रमुखेभ्यः दीयते चाम्प्यन्स् ओफ् द एर्त् इति पुरस्कारः I
     अन्ताराष्ट्र सौरोर्जसख्ये नेतृत्वं कृतम् तथा २०२२तमे वर्षे एकवारोपयोगिनां पलास्तिकवस्तूनाम् उपयोगं निराकरिष्यति इति प्रख्यापनं च भवति  नरेन्द्रमोदिनः पुरस्कारप्राप्तेः आधारः। कोच्ची अन्ताराष्ट्र-व्योमनिलयाय यू एन् सम्माननं प्राप्तम् अस्ति। पुनरुपयुक्त ऊर्जोपभोगनिर्णायकप्रवर्तनोपरि भवत्ययं पुरस्कारः।

Thursday, September 27, 2018

चतुर्वयस्काय द्विचक्रिका संरक्षणाय यूपस्य आरक्षणं कृत्वा अज्ञातजनः।
    एकसंवत्सरं यावत् मार्गपार्श्वे यूपस्य समीपे स्वस्य लघुद्विचक्रिकायानं संरक्षितं आसीत्। एकस्मिन् दिने स्वस्य 'सैक्किल्' यानस्य संस्थापनाय यूपसमीपं गत वान्‌ सः अत्भुतस्तब्धः अभवन्। येन केनापि यूप पार्श्वः स्वस्यकृते आरक्षणं कृतमिति भित्तिपत्रिका यूपे लिम्पितम् आसीत्। स्वकीय सैक्किल् यानस्य चित्रं तस्मिन् यूपे लिम्प्य आसीत् अज्ञातमनुष्यस्य आरक्षणम्। केन तस्यकृते एवम् आचरितम् इति तस्य न जानाति। 
स्वस्यपुत्रस्य द्विचक्रिका संस्थापनाय  अज्ञातस्य आरक्षणं जर्मन् भाषायाः सुज्ञाता साहित्यरचयिता क्रिस्टि डेय्स् सार्वजनिकमाध्यम द्वारा प्रकाशितम्। 'तत् लिम्पकम् दृष्ट्वा मम पुत्रः नितरां तुष्यति' इति क्रिस्टिं उद्धृत्य बि बि सि दृश्यवाहिन्या आवेदितम्।
अणुनाशकोऽयं सूर्यप्रकाशः, तत्समय संप्रेषणम्।
-बिजिला किषोरः
      नवदिल्ली>  न्यायालयीय गौरवतरकार्यक्रमाणां तत्समयसंप्रेषणानुमतिः प्रदत्ता।  इमं विषयं विचिन्त्य तदीयक्रियाविधीन् संरच्य नियमनिर्माणाय  उच्चन्यायालयस्य पञ्जीकरणाधिकारी आदिष्टवान् अस्ति।  प्रमुखन्यायाधीशेन दीपक् मिश्रेण सह नियुज्यमानत्रयाङ्गपीठः आदेशः अगमयत्। 
      न्यायालयसंस्थायाः  सुतार्यतां प्रोत्साहनाय अणुनाशकः भवत्ययं सूर्यप्रकाशः इति तत्समयसंप्रेषणम् उद्‌दिश्य न्यायालयेन अभिमतः प्रकाशितः। न्यायालयप्रक्रमान् अधिकृत्य छात्रेभ्यः साधारणजनेभ्यश्च अध्ययनाय एतत् उपकारकं भवेत्  इति न्यायाधीशाः चिन्तयन्ति।
मृत्युः एकादश जातः। हिमाचलराज्ये प्रलये बस् यानानि गतानि।
     षिंला->हिमाचल प्रदेश राज्ये शनिवारादारभ्य जातया अतिवृष्ट्या जाते प्रलये एकादशजनाः मृताः।प्रलये विनोदयात्रा बस् यानं अप्लवत्।स्थगितं यानं जलमर्देन नद्यां अपतत्। तानि दृश्यानि समूहमाध्यमेषु प्रसारयन्ति।
लूक्का मोड्रिच्च् 'फिफा'याः श्रेष्ठक्रीडकः। 
      लण्टन् > अस्मिन् संवत्सरे भुवनस्य  श्रेष्ठतमः पादकन्दुकक्रीडकः क्रोडयेष्यादलस्य मध्यभागक्रीडकः लूक्का मोड्रिच्च्! लण्टन् नगरे फिफासंस्थया एवायं पुरस्कारः प्रख्यापितः । रष्या भुवनचषक-पादकन्दुकक्रीडायां क्रोयेष्यादलस्य अन्तिमपादप्राप्तेः तथा 'रयल् माड्रिड्' दलस्य चाम्प्यन्स् लीग् विजयस्य च कारणभूतः आसीदयं त्रयस्त्रिंशत् वयस्कः। 
    श्रेष्ठा वनिताक्रीडकपुरस्कारं  ब्रसील् राष्ट्रस्य वनिताक्रीडकदलस्य नायिका मार्ता वियेरा डासिल्वा इत्याख्या प्राप्तवती।
दण्ड्यापराधव्यवहारवर्तिनः अपि स्पर्धासमर्थाः भवेयुः - सर्वोच्च न्यायालयः।
       नवदिल्ली >  सर्वेच्चन्यायालयस्य शासनसंविधानपीठेन विहितं यत् ये दण्ड्यापराधव्यवहारेषु उपधाम् अभिमुखीकुर्वन्ति तान्  निर्वाचनप्रतिस्पर्धायाः निवारयितुं न शक्यते। यतः जनप्रतिनिधिसभायाः अधिकारान् अतिक्रमितुं न्यायालयस्य शासनसंविधानपरो व्याघातः अस्ति। किञ्च तीव्रापराधेषु उपधाविधेयानां  नैतिकमण्डलप्रप्तिं अवरोद्धुम् विधानसभया  अनुशासनं कार्यम्।
     राजनैतिकमण्डले वर्तमाना अपराधिनः जनाधिपत्याय भीषा इति स्पष्टीकृतेन नीतिपीठेन तन्नियन्त्रयितुं मार्गनिर्देशा अपि विज्ञापिताः।  स्थानाशिनः निर्वाचनाभियोगेन निर्दिष्टे पत्रे तेषां सर्वे वृत्तान्ताः दातव्याः! यदि स्थानाशी कस्यचित् राजनैतिक दलस्य प्रतिनिधिः तर्हि तस्मिन् वर्तमानाः अपराधव्यवहारवृत्तान्ताः सूचयितव्याः!

Wednesday, September 26, 2018

कमान्टर् अभिलाष् टोमी रक्षितः।
        'गोल्डन् ग्लोब् रेसिङ्' स्पर्धायाः मध्ये क्षतः नाविकः अभिलाष् टोमी रक्षितः इति नाविक सेनायाः ट्वीट् ट्विट्टर् मध्ये समागतम् । फ्रञ्च् फिषरीस् पेट्रोलिङ् वेसल् ओसरीसेन एव अभिलाषः रक्षितः।
       इदानीं सह सुरक्षितः इति नाविकसेनया विशदीकृतः। फ्रञ्च् मत्स्य बन्धनयानात्‌  आस्ट्र्डां द्वीपे सः नीतः। चिकित्सादिकाः आरब्धाःI पटनौकायाः पटदण्डः भग्नीभूय मध्यभङ्गेन पीडितः अस्ति अतः 'स्ट्रच्यर्' आवश्यकम् इति फ्रान्स् राष्ट्रस्य धावन नियन्त्रण संस्थां प्रति न्यवेदित वानासीत् ।
अतिवृष्टिः,जलोपप्लवेन तटाकात्  रासमालिन्यानि उत्स्रवति।
-बिजिलाकिषोरः
     बेङ्गलूरु> सोमवासरे प्रवृत्तातायां अतिवृष्ठ्यां बलन्धूर् तटाकः  जलपूर्णः जातः। ततः  रासमालिन्यायुक्तजलं वीथ्यां  अपतत्। रासमालिन्यस्य दुष्प्रभावेन तटाकस्य जलं फेनकायते । रास प्रवर्तनेन वायुः मलिनीकृतम्, वाहनचालनं दुष्करमभवत्।
        नगरे विद्यमान मलिनीकृततटाकः भवत्ययम्। अस्य पार्श्वे १४०० कोटि रूप्यकस्य पानजलपद्धतिः अपि वर्तते। सरसितः अग्निबाधा  सर्वसाधारणं भवति।  ५००० सैनिकानां सप्तहोरापर्यन्तप्रयत्नेन एव जनुवरिमासे प्रवृत्तातायाः अग्निबाधायाः निवारणमभवत्।
रेलयाने स्त्रीणाम् प्रति अतिक्रमः उग्रदण्डनं स्यात्।
                          रम्या पी यू। 
          नवदिल्ली > रेलयानेषु स्त्रियः उपरि अतिक्रमं कुर्वतां कृते वर्षत्रयाणां कारागारवासं  प्राप्तुं व्यवस्था क्रियमाणा वर्तते। एतदनुबन्धनिवेदनं रेलसंरक्षणसेना (आर् पी एफ्) अङ्गीकाराय समर्पयत्। ये तथा अतिक्रमं कुर्वन्ति तेषामुपरि कर्कशदण्डनं विधातुम् अनुमतिः आवश्यकी इति तेषाम् अभिप्रायः। एतदर्थं विद्यमानरेलनियमेषु परिवर्तनं स्वीकरणीयेति आर् पी एफ् आवश्यमुन्नयति।
         अधुना रेलयाने स्रीणामुपरि अतिक्रमाय दीयमानं दण्डनम् भारतदण्डननियमानुसारम् (ऐ पी सी) भवति। एवंकृतः अक्रमी अधिकतमतया एकवर्षस्य दण्डनम् एव अधुना सहते। रेलयाने स्त्रीणामुपरि अतिक्रमाः वर्धिताः इत्यस्मात् एषः निर्देशः। निर्देशे अङ्गीकृते नाम रेलारक्षकाणां साहाय्यं विनैव अक्रमिणः उपरि दण्डनविधिम् निर्देष्टुम् आर् पी एफ् शक्नोति।

Tuesday, September 25, 2018

युवकस्य अनियन्त्रित-द्विचक्रिका चालनेन
राजवीथ्यां वाहनापघातः
-बिजिलाकिषोरः
       कोट्टयम् > मूवाटुपुष़ माराडिदेशे युवकस्य नियन्त्रणाधीत द्विचक्रिका चालनेन वाहनापघातः जातः। अपघातानन्तरं आतुरालयगमनकाले युवकस्य   मृत्युः अभत् । सर्ववकारस्य ( के एस् आर् टी सी) यानेन सह असीत् द्वि चक्रिरिकायाः घट्टनम्। यानं सम्पूर्णतया अग्निना नाशितम्।
       बस् याने विद्यमानाः यात्रिकाः  प्रदेशवासिभिः रक्षिताः। मूवाटुपुष़ातः कोट्टयपर्यन्तं गम्यमान यानमासीत् इदम्। इन्धनसम्भरणीतः डीसल् बहिर्निसृमिति ज्वलनस्य कारणम्। अग्निशमनसेनायाः अवसरोचित- प्रयत्नेन दुरन्तस्य व्याप्तिः न्यूनीकृता।
हिमाचलप्रदेशे  शक्ता वर्षा, भूपातश्चI
           षिम्ल > वृष्टिदुरितात् भीत्या हिमाचल प्रदेशः। अविरतं वर्षन्तं वृष्ट्यां राज्यस्य विविधभागेषु जलोपप्लवः भूपातः च अभवताम्। पृथक् भूयस्थाषु बन्धितान् मोचितुं रक्षाप्रवर्तनानि अनुवर्तन्ते। प्रधाननद्यः कूल्याः च सम्पूर्णाः अभवन्। अष्ट जनपदेषु विद्यालयानां विरामः ख्यापितः इति वार्ताहरसंस्थया ए एन् ऐ द्वारा आवेदितम्।

Monday, September 24, 2018

आयुष्मान् भारतयोजना  प्रधानमन्त्रिणा मोदिना उद्‌घाटिताl
         राञ्ची > सर्वकारस्य अधीने विद्यमानासु परियोजनासु भुवनस्य बृहत्तमा योजनेति विशेषेण 'आयुष्मान् भारत् - प्रधानमन्त्री जन आरोग्य योजना' (A B - P M J A Y) प्रधानमन्त्रिणा नरेन्द्रमोदिना समुद्घाटिता। लोके सर्वत्र विद्यमानाः गवेषकाः सामाजिकशास्त्रज्ञाश्च इमां परियोजनाम् आदर्शों कारयिष्यन्तीति उद्घाटनसमारोहे प्रधानमन्त्रिणा प्रोक्तम्। पण्डित दीनदयालु उपाध्यायस्य जन्मदिने, सेप्टम्बर् २५ दिनाङ्के योजनेयं प्राबल्ये भविष्यति। आर्थिकमण्डले पराङ्मुखे वर्तमानेभ्यः पञ्चाशत्कोटि भारतीयेभ्यः आरोग्यक्षेमविधानपरिरक्षां प्रमाणीकरोत्यनया योजनया। 
     योजनाव्ययस्य ६०% केन्द्रसर्वकारेण,  ४०% राज्यसर्वकारेण  च धार्यते।२२ राज्येषु केन्द्रशासनप्रदेशेषु अपि अस्याः प्रारम्भप्रवर्तनानि आरब्धानि।

Sunday, September 23, 2018

 संस्कृताध्ययनाय केन्द्रसर्वकारीय साहाय्यः 
         नवदिल्ली > विविधकक्ष्यासु संस्कृतं अध्येतृभ्यः छात्रवृत्तिः लभते मानवविभव - मन्त्रालयस्य नियन्त्रणे विद्यमानेन राष्ट्रिय संस्कृतसंस्थानम्   इति विश्वविद्यालयेन सह योजनेऽयं समारभ्यते। गतवर्षादारभ्य संस्कृताध्ययनं  कुर्वतः अस्मिन्वर्षे अध्ययनम् अनुवर्तमाणः  छात्राणां कृते एव छात्रवृत्तिः। प्रतिशतं षष्ट्यङ्कगृहीताः एव अर्हाः। पृष्टतः विद्यमानेभ्यः ५५%  पट्टिक विभागे अन्तर्गतेभ्यः ५०%  अङ्कः च आवश्यकः।
           अङ्गीकृतविद्यालयाः ओक्तोबर् ३१तम दिनाङ्कतः पूर्वं पञ्जीकरणं कार्यम् । छात्राणां कृते पञ्जीकरणय नवंबर् ९ दिन पर्यन्तं समयः अस्ति।
छात्रवृत्ति क्रमः
९-१०- २५०
प्राक्शास्त्री / +२ - ३००
शास्त्री / BA - ४००
आचार्य /MA  - ५००
विद्यावारिधि /PHD - १५००
इति क्रमेण प्रतिमासं लभते I दूरवाणी - ०११-२८५२२४९९३, संबन्ध्य २२९ , Email- rskssch@yahoo.com , अन्तर्जालद्वारा पञ्जीकरणं कार्यम्। अन्तर्जालसङ्केतः -www.sanskrit.nic.in www.scholarship.nic.in
प्रवेशनानुमतिं निष्कास्यते
-बिजिला किषोरः
           वाषिङ्टण् > आमेरिकाराष्ट्रेट्रेण  एच्  १ बी प्रवेवनानुमतिपत्रं  प्रप्तवतां आश्रितैः दीयमानं  एच् ४ उद्योगानुमतिं निष्कासयितुं विचिन्त्यते। तदर्थं  कोलंबिया न्यायालये सर्वकारेण विषयमिदं ज्ञापितम्।दशसहस्राधिकान् भारतीयान् स्पृशते अयं परिष्कारः।
          २०१५ तः समानरीत्या उद्योगं दत्तवन्तः । ७०००० जनाः एच् ४  अनुमत्या उद्योगं कुर्वन्ति।  प्रतिशतं ९४  स्त्रियः अमेरिकायां उद्योगिनः भवन्ति। एच् ४ प्रवेशनानुमतिं जूण् मासतः निरुद्धयते इति यु एस् आभ्यन्तर संस्थया प्रख्यापितम्। ओबामा सर्वकारेण प्रख्यापितम्  एच् ४ आश्रितानुतिं ड्रम्प् महोदयेन निष्कास्यते।  प्रतिशतं ९० भारतीयाः अनेन दुरितमनुभूयन्ते।
कटनौकाप्रयाणम् - आहतः सञ्चालकः अन्विष्यते। 
    कोच्ची   >   कटनौकया भुवनपर्यटनाय प्रस्थितः भारतीयः नाविकः अभिलाष् टोमी नामकः प्रयाणमध्ये भारतमहासमुद्रे दुर्घटनाविधेयः अभवत्।  तं रक्षितुं प्रयत्नः आरब्धः। 
          'गोल्डण् ग्लोब् रेस्' नामकं कटनौकाप्रयाणं , एकाकी सन् कदापि स्थगनं विना समुद्रेण भुवनं परितः भ्रमणं कृत्वा आरब्धस्थानं प्रत्यागम्यमानः स्पर्धाविशेषः अस्ति अस्यां स्पर्धायां भागं स्वीकर्तुं चितः एकैकः एष्यीयः भवति केरलीयः अभिलाष् टोमी। ओस्त्रेलियास्थात् 'पेर्त्' प्रदेशात् त्रिसहस्रं कि मी दूरे एव अभिलाषः दुर्घटनाग्रस्तः अभवत्। १२० कि मी जवेन घट्टिते वाते नौकास्थः स्तम्भः भग्नः सन् अभिलाषस्य शरीरे पतितः। किन्तु सः समुद्रे सुरक्षितः इति ज्ञातमस्ति।

'आयुष्मान् भारतस्य' उद्घाटनम् अद्य। 

    नवदिल्ली >  राष्ट्रिय स्वास्थ्यरक्षा अभियोजना , 'आयुष्मान् भारतम्' प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य झार्खण्डराज्ये उद्घाट्यते। 
       केन्द्रसर्वकारस्य प्रशंस्यतरा योजना भवतीयम्। राष्ट्रस्य १०.४७ कोटिसंख्याकेभ्यः परिवारेभ्यः प्रतिसंवत्सरं पञ्चलक्षरूप्यकाणां स्वास्थ्यपरिरक्षाप्रदानमेव अस्याः योजनायाः लक्ष्यम्। उद्घाटनस्य अंशतया झार्खण्डराज्यस्य ५७लक्षं जनानां कृते अभियोजनायाः गुणप्राधान्यानि वर्ण्यमानाः लेखाः प्रधानमन्त्रिणा एव प्रेषिताः च।

Saturday, September 22, 2018

द्विचक्रिकाम् अनन्तरं क्रेष्यावः,  तदर्थं सञ्चितं भण्डारे स्थापितं धनम् अनुः आञ्जनेयश्च दुरिताश्वासनिधिम् प्रति दत्तवन्तौ।।
                   रम्या पी यू।  

       पत्तनंतिट्टा> स्वकीयैका द्विचक्रिका तयोः स्वप्नमासीत्। तदर्थम् पितृभ्यां दत्तानि  कानिचिन्नाणकानि निधिसंरक्षणरूपेण भण्डारघटे स्थापितवन्तौ। भण्डारपूर्तिमनुसृत्य द्विचक्रिकासञ्चारस्य स्वप्नयाथार्थ्यदिनाय प्रतीक्षमाणौ चास्ताम्। राज्यनाशकम् प्रलयानन्तरं नवकेरलनिर्माणाय राज्यवासिनःधनांशदानाय सर्वकारेण अपेक्षिताः इति सहोदराविमौ ज्ञातवन्तौ। तदा सङ्कोचं विना कोटुमण् एस् सी वी सर्वकारप्राथमिकविद्यालयस्य द्वितीयकक्ष्याच्छात्रः आञ्जनेयः प्रथमकक्ष्याच्छात्रः अनुः च भण्डारैस्सह विद्यालयम् प्राप्तवन्तौ, दुरिताश्वासनिधये दातुम् अध्यापकहस्ते दत्तवन्तौ च। द्वयोः सम्पाद्यम् आहत्‍य एकोत्तराष्टशतत्रिसहस्रं रूप्यकाणि। एतदपि संयोज्य आहत्य एतस्मात् विद्यालयात् पञ्चदशसहस्रं रूप्यकाणि दुरिताश्वासनिधये प्रायच्छत्।

Friday, September 21, 2018

यु पि राज्ये अज्ञातज्वरेण ७९ जनाः मारिताः।
     लखनौ> उत्तरप्रदेशे गत षट्सप्ताहाभ्यन्तरे अज्ञातज्वरबाधया ७९ जनाः मृताः। स्वास्थ्यविभागेन अत्यधिका जाग्रता ख्यापिता। जनेभ्यः भीतिं निवारयितुं कर्कशप्रक्रमः अपि  स्वीकृतः। स्वास्थ्य-विभागस्य नेतृत्वे जनसञ्चयेषु बोधनप्रक्रिया अपि समारब्धा।
       बेरेलिदेशे एव अधिके जनाः मृताः। तस्मिन् २४, बदौणि २३, हर्दोियि१२, सीतापुरं ८, बेरैचि ६, पिलिभित्ति ४, षा जहान् पुरि २ इतिक्रमेण भवति मृतानां संख्या। ज्वरस्य व्यापनं निवारयितुं प्रक्रमाः स्वीकृताः इति स्वास्थ्य विभागेनोक्तम्। मृत्युकारणं मृतानां विवरणानि इत्यादीनि निरीक्ष्यन्ते इति स्वास्थविभागमन्त्री सिद्धार्थनाथसिंहः अवदत्। सर्वकार-भिषग्वराणां संघत्रयं रोगबाधितमण्डलेषु नियुक्तम्। अवश्यकानि औषधानि वितरणाय समाहृतानि च।
तलाखत्रितयस्य दण्ड्यापराधकल्पनं - त्वरितादेशाय अनुज्ञा।
नवदिल्ली > विपक्षदलस्य वैरुध्यप्रदर्शनेन राज्यसभायां लग्नं तलाखत्रितयविधेयकं  त्वरितादेशाज्ञारूपेण पुनरानेतुं केन्द्रमन्त्रिमण्डलेन अनुज्ञा दत्ता। एकस्मिन्नेव समये  त्रिवारं  विवाहभग्नकं वाक्यम्  (तलाखत्रितयं) उक्त्वा भार्याम् अपास्यते चेत् तत् दण्ड्यापराधो भविष्यति।
     वाचा, लिखितेन, 'इलक्ट्रोणिक्' माध्यमैः,  जङ्गमदूरवाणीभिः वा एकस्मिन् समये तलाखत्रितयोक्तिः संवत्सरत्रयस्य कारागारवासं द्रव्यदण्डं च लभ्यमानः अपराधः भविष्यति! तलाखत्रितयविधेया महिला जीवनांशार्हा भविष्यति। महिलायाः परिवारस्य वा आवेदनानुसारमेव व्यवहारप्रक्रमः स्यात्! यदि भर्ता अनुरञ्जनाय प्रक्रमते तर्हि न्यायाधीशस्य सान्निध्ये अनुरञ्जनं साध्यते। तलाखत्रितयापराधः आरक्षकेभ्यः प्रातिभाव्यार्हः न भवति। महिलायाः आवेदनश्रवणानन्तरम्आवश्य़कं चेत् न्यायाधीशेन प्रातिभाव्यं दातुमर्हति।

Thursday, September 20, 2018

मुसलमानविभागान् एवं सर्वानपि जनविभागान् अन्तर्भावयति हिन्दुत्वम्- इति मोहनभागवतः।
 - रम्या पी यू। 
        नवदिल्ली>  मुसलमानविभागान् तथा सर्वानपि जनविभागान् अन्तर्भावयति हिन्दुत्वमिति राष्ट्रियस्वयंसेवकसङ्घस्य अध्यक्षः मोहनभागवतः। माहम्मदीयानां स्थानराहित्यमिति अवस्था हिन्दुत्वं नास्ति इति सः अवदत्। राष्ट्रिय स्वयं सेवक सङ्घस्य त्रिदिनसञ्चालनस्य द्वितीयदिने भाषमाणः आसीत् सः। हिन्दुत्वमित्युक्ते भारतीयता एव। तच्च सर्वानपि अन्तर्भावयति। समग्रसमाजस्य एकीकरणमेव सङ्घलक्ष्यम्। वसुधैव कुटुम्बकम् सङ्घस्य दर्शनं च। राष्ट्रे जातासु घटनासु सङ्घस्य स्वकीयदर्शनानि वर्तन्ते। किन्तु सर्वकारस्य नयेषु प्रवर्तनेषु वा कदापि न व्यवहरामः। सर्वकारस्य प्रवर्तनानि रा स्व से सङ्घः स्वाधीनीकरोति इति आरोपणानि सः प्राक्षिपद्दूरम्। सङ्घस्य प्रारम्भादेव राजनैतिकात् बहिः तिष्ठामः। सङ्घः कदापि निर्वाचने स्पर्धते। उत निर्वाचनराजनैतिकस्य भागश्च न भवति। कस्यापि राजनैतिकदलस्य भारवाहकाः भवितुं सङ्घप्रवर्तकाः न शक्नुवन्ति सः योजितवान्।
भारत-अफ्गानिस्थान वाणिज्यमार्गगः अस्माकं देशान्तर्भागद्वावारा मास्तु इति पाक्किस्थानः।

    इस्लामाबादः> भारत अफ्खानिस्थान वाणिज्य मार्गाय अस्माकं भूमिः न दास्यतीति पाक्किस्थानेन उक्तम्।  तदर्थं सन्नद्धाः इति माध्यमानां प्रतिवेदनं पाक् विदेशकार्यसचिवेन षा मेहमूद् खुरेषिणा तिरस्कृतम्।
चर्चायै पाक्किस्थानः अफ्गानिस्थानस्य पार्श्वं अगच्छदिति अफ्गाविस्थानस्य यु एस् अम्बासिडर् जोण् बासेन उक्तमिति गतदिने भारतदिनपत्रिकया  प्रतिवेदनं दत्तमासीत्। तदधिकृत्य अस्ति खुरेष्याः वाचः।अस्माकं भूमौ मार्गपुनः स्थापनाय अनुमतिः न दत्ता खुरेषी पाक् दिनपत्रिकायै एक्सैस् ड्रैब्यूणलाय दत्ते साक्षात्कारे अवदत्।

Wednesday, September 19, 2018

दिल्ली मुम्बै नगरयोः निशितान्वेषणे २९ लक्षं रूप्यकाणि गृहीतानि।

   नवदिल्ली>नवदिल्ली मुम्बै  नगरयोः विविधकेन्द्रेषु एन्फोर्समेन्ट् डयरक्टरेट् दलीयैः कृते निशितान्वेषणे २९ लक्षं रूप्यकाणि गृहीतानि। दुबाय् केन्द्रीकृय अलीकदुर्वृत्ताः धनपरिवर्तनं कुर्वन्तीति रहस्यज्ञानं लब्ध्वा एव ED विभागेन निशितान्वेषणं कृतम्। द्वयोः नगरयोः ११ केन्द्रेषु अन्वेषणं समभवत्।  संख्याधिकानि प्रमाणरेखापत्राणि गृहीतानि इति E D कर्मचारिणः अवदन्।
जनतन्त्ररीत्या विद्यालयीय निर्वाचनम्
-बिजिला किषोरः
    ओमश्शेरि>  मुक्कम् शैक्षिकोपजिल्लायां विद्यमाने लिटिल् फ्लवर् माध्यमिक विद्यालये अद्य निर्वाचनं प्रवृत्तम्। मुख्य-निर्वाचनाधिकारिण्याः श्रीमति वत्सम्मा महाभागायाः निर्देशानुसारं छात्राः स्वयमेव एतस्य दायित्वं कृतवन्तः।
       आधुनिक रीत्या सज्जीकृतं निर्वाचनयन्त्रमुपयुज्य निर्वाचनमिदं प्रवृत्तम्।विद्यालयनेता,सह नेता,एवं  कार्यदर्शी, सह कार्यदर्शी  स्थानेषु निर्वाचनमभवत्।आल्बीआन्टणी,आन्मरिया आर्टोम्,फर्हानसाधिक्, शरण्या राजीवः च विजयं प्राप्तवन्तः। सर्वे विद्यालयस्य संस्कृतछात्राः इति अभिमानस्य विषयः।
छात्रान्  निर्वाचन प्रक्रियां ज्ञापयितुमेव सामूहिकशास्त्र विभागेन इदमायोचितम्। औत्सुक्येन सर्वेभागं गृहीतवन्तः।
चित्रम्- निर्वाचनकार्याधिकारी अङ्गुल्योयोपरि मशीं लिम्पति।
भिन्नशेषियुतस्य एकस्य अध्यापकस्य कृते समाजमाध्यमानाम् महत् प्रशंसार्पणम्। 
-रम्या पी यू        
               हस्ते पुस्तकं सुधाखण्डं च गृहीत्वा कक्ष्यां प्रविशन् कश्चन; कस्मिश्चन पाठनीये विषये भाषमाणः यः, सः एव अध्यापकः इति चित्रम् अस्माकम् मनसि स्फुरेत्। किन्तु उत्थाय स्थातुमपि अशक्तः, साक्षादरुणः इव अनूरुः ज्ञानसूर्यस्य सारथिः इव ज्ञानकिरणप्रकाशान् छात्रेषु प्रसारयन्, सर्वोपरि शारीरिकपरिमित्या क्लेशं सहमानः सन्, स्वकीयं क्लेशं अविगणयन्, पाठे मग्नस्य कस्यचन आचार्यस्य महत्वं अधुना समाजमाध्यमेषु चर्चायते। राजस्थानदेशीयस्यास्य सञ्जयसेनः इति नाम। नवाधिकद्विसहस्रतः राजस्थानसर्वकारस्य शिक्षासम्भालपद्धत्याम् भागं गृहीत्वा प्रवर्तमानः अयम्। अधः उपविश्य श्यामफलके लेखनं कुर्वतः सञ्जयस्य चित्रं अनिता चौहानः इति उपयोक्ता ट्वीट्टर्द्वारा प्रैषयत्। अनेके अभिनन्दनानि व्याहरन् सञ्जयाय। सन्देशोयं नैकवारं च पुनःट्वीट्ट् कृतः। गणितम् आङ्गलेयम् आदिषु विषयेषु पृष्ठतः गच्छतां छात्राणां साहाय्यदानमेव शिक्षासंभालपद्धत्याः उद्देश्यम्।
लयनवीथ्यां वित्तकोशाः
-बिजिला किषोरः
    कोच्ची > विजया, बरोडा, देनेत्यादयः वित्तकोशाः लीयन्ते। एतेषां लयनेन देशे तृतीयस्य बृहत्तमवित्तकोशस्य उत्पत्तिर्भविष्यतीति केन्द्रधनकार्यसेवा कार्यदर्शिना  श्री राजीव कुमार महोदयेन सूचितम्। अनेन १४.८२ लक्षं कोटि रूप्यकाणां लाभः भविष्यति इति विश्वासः।
          वित्तकोशे विद्यमानानां कर्मकराणां संरक्षणं करिष्यतीति केन्द्रधनकार्यमन्त्रिणा अरुण् जय् टिली महोदयेन अद्य प्रख्यापितम्। लयनपर्यन्तं वित्तकोशाः स्वतन्त्ररूपेण व्यवह्रियन्ते स्म। भाविनि कालेपि एतादृशलयनं भविष्यतीति मन्त्रिणा सूचितम्।
मलिनीकरणस्य परिहारः- हैड्रजन् रेलयानम्‌ अगमिष्यति।
चित्रम् - रोयिट्टर् 
     ब्रेमर् वोडे> हैड्रजन् वातस्य साह्येन धावमानं विश्वस्य प्रप्रथमं रेल्यानं जर्मन् राष्ट्रेण निर्मितम्। डीसल् तैलस्य उपयोगेन जायमानं मलिनीकरणं विहाय परिस्थितिसौहृदतान्त्रिकविद्याम् उपयुज्य एव हैड्रजन् रेल् यानं अवतार्यते। 
     फ्रान्स् राष्ट्रस्य अतिवेग 'इन्टर् सिट्टि' सेवा इति सुज्ञाता टि जि वि इत्यस्य निर्मातृणा 'आल् स्टं' संस्थया निर्मिते द्वे याने एव बहिः प्रदर्शितम्। उतर जर्मन् प्रदेशस्य नगरद्वयं सम्बन्ध्य एते याने धावतः। हैड्रजन् ओक्सिजन् वातयोः मेलनेन वैद्युतिम् उद्पादयन्तः विद्युत्कोष्टाः एव अस्मिन् उपयुज्यन्ते। जलवातः जलं च बहिः उद्गच्छतः। उद्‌पादितः ऊर्जः याने स्थापितं 'लिथिय'कोष्टे समाहरति। एकवारस्य हैड्रजन् पूरणेन सहसं किलोमीट्टर् पर्यन्तं धावयितुं क्षमता अस्ति। डीसल्-यानस्य क्षमता अपि सहस्र किलोमीट्टर् एव।

Tuesday, September 18, 2018

मिलामो शुचित्वकेरलाय
 - विशेषावदनम्
        महाप्रलयानन्तरं केलस्य स्थितिः अस्मान् लज्यन्ते।  सर्वत्र मालिन्यानाम् आकरः एव। शुचित्वस्य नाम्नि अभिमानिभिः अस्माभिः उपयोगानन्तरं वस्तूनि परितः निक्षिप्यन्ते| तत् सर्वं इदानीं एकत्र एकत्र बृहदाकाररूपेण निक्षिप्य प्रलयजलं प्रतिनिवृत्तम्। मूषिकज्वरादिना मनुष्याः आक्रमिताः। पुनर्विचिन्तनाय समयः स्वीकरणीयः नाे चेत् भूमौ जीवितुं वयं योग्याः न इति विश्वस्यनिर्णयः समागच्छेत्। थार्थ्यमिदं मनसि निधाय खर-मालिन्यशोधनाय नूतन नयस्य परिकल्पना केरलसर्वकारेण कृता अस्ति। किन्तु पौराणां सहयोगेन एव परिकल्पनायाः विजयः। दैनिकजीवनस्य भागतया जयमानानि मालिन्यानि वैय्यक्तिकतया शोधनीयानि इत्यस्य प्राधान्यमस्ति। पौराः मालिन्य संस्करणाय निर्बन्धितः भवेयुः चेत् मालिन्यसमस्यायाः परिहारः भविष्यति।
विश्वप्रसिद्धः एष्यायाः बृहत्तमः कौमारकलोत्सवः 
 आलप्पुष़ा जनपदे।
-बिजिलाकिषोरः
   आलप्पुष़ा> एष्या भूखण्डे बृहतमः  केरलराज्यस्तरीयः विद्यालयकलोत्सवः ललितरीत्या भविष्यति इति शिक्षा मन्त्री श्री रवीन्द्रनाथः अवोचत्। छात्राणां प्रगतेः विघाताय किमपि न करिष्यति इति मन्त्रिवर्येण उक्तम्। मेलायाः भोजनव्यवस्था कुटुम्बश्री  द्वारा करिष्यति। इदानींतन रीत्या एव सम्मानिताङ्कः ('ग्रेस् मार्क्') यच्छति।प्राथमिकं एवं माध्यमिकस्तरे विद्यालयीयमेला भविष्यति। प्रलयस्य पश्चात्तले वर्षेस्मिन् उत्सवाचरणम् उपेक्षणीयमिति नर्दिष्टम्। अतः विश्वविद्यालयकलोत्सवः तथा अन्ताराष्ट्र चलनचित्रमेला च निष्कासितम्। उत्सवाचरणाय आर्जितं धनं मुख्यमन्त्रिणः दुरिताश्वास निध्यां यच्छन्ति।

Monday, September 17, 2018

प्रत्येकं विद्यालयेषु ओसोण् दिनं समाचरितम्

कोच्ची सेन्ट् मेरीस् यु पि विद्यालयः तेवरा- पथ सञ्चलनात् पूर्वं।
    कोच्ची > विद्यालयेषु भूमेः संरक्षणमुद्दिश्य ओसोण् दिनं समाचरितम्। ओसोण् नाम वायुपुटः आतपात्‌ छत्रमिव भूमिं पालयति। किन्तु इदानीं तादृशरक्षाकवचः नष्टप्रायः भवति। भूमेः रक्षणम् अस्मादृशानां रक्षणं भवति। सूर्यकिरणे विद्यमानानाम् अतिशक्तानां किरणानां दुष्प्रभावात् भूमेः रक्षणम् ओसोण् पुटेन क्रियते। अतः अन्तरीक्षमलिनीकरणेन ओसोण् पुटस्य नाशः मा कुरुत इति छात्रान् बोधियितुं दिनमिदम् आभारतम् आघुष्टम्।
ब्रिटीष् उपग्रहाभ्यां सह पि एस् एल् वि ४२  भ्रमणपथं प्राराविशत् 
भारताय अभिमाननिमेषः।
        श्रीहरिक्कोट्टा>  ब्रिटीष् उपग्रहाभ्यां सह भारतबहिराकाश संस्थायाः  पि एस् एल् वि ४२ आकाशबाणेन ह्यः रात्रौ बाह्याकाशं प्राविशत्। यु के देशस्य सरे साटलैट् टेक्नोलजी लिमिटड् इति संस्थायाः  नोवा एस्.ए.आर्., एस्-४ उपग्रहावेव एतौ। भारतसमयं रात्रौ १०.०७ वादने श्रीहरिकोटातः सतीष् ध्यान् बाह्याकाशनिलयात् आसीत् विक्षेपणम्। द्वयोः उपग्रहयोः भारं ८००किलोग्राम् मितं भवति। वनभूपटनिर्माणाय जलोपप्लवादीनां प्रकृतिदुरन्तानां विशिष्टाध्ययनाय च उपग्रहौ उपकारकौ भवतःI 
डॉ.बलदेवानन्द-सागरः अभिनन्दितः 
 
     वडोदरा > गुजराते वडोदरा-नगरे देवसायुज्य-संस्कृत-प्रतिष्ठानेन आयोजिते कार्यक्रमे ऐषमः राष्ट्रपति-पुरस्काराय चितः डॉ.बलदेवानन्द-सागरः अभिनन्दितः। अवसरेsस्मिन् गुजरात-विधानसभा-सदस्यः श्री शैलेश-मेहता संस्कृत-शिक्षणस्य आवश्यकतां सबलं व्याहरत्। प्रतिष्ठान-प्रमुखः डॉ.प्रफुल्ल-पुरोहितः संस्कृतभाषायाः श्रीमद्भगवद्गीतायाः च प्रशिक्षणार्थं विधीयमानान् प्रयासान् वर्णितवान्।  'सञ्चार-माध्यमेषु संस्कृतम्'' इति विषये भाषमाणः डॉ.सागरः साम्प्रतिके वैद्युदाणविक -सूचना-प्रविधि-प्रमुखे काले विधीयमानं व्यापकं संस्कृत-प्रयोगं सोदाहरणं व्याहरत्।
मन्त्रिवर्योहं! इन्धनमूल्यं न बाधते इति केन्द्रमन्त्री अत्तावाले। 
-बिजिला किशोर्
     जयपुरम् >यदा मन्त्रिस्थानं विनष्टं  भविष्यति तदा एव सामान्यजनसदृशं इन्धनमूल्यवर्धनं मामपि बाधतेति केन्द्रमन्त्री अत्तावाले। जयपुरे शनिवासरे प्रवृत्ते पत्रकारमेलने भाषमाणः आसीदयं महाशयः।
 मन्त्रिणः सर्वे स्वकीयमानुकूल्यं उपयुज्यन्तेत्यतः सामान्यजनाः मूल्यवर्धनस्य क्लेशमनुभवन्ति। मूल्यं न्यूनीकर्तुं सर्वकारैः श्रद्धा देया। राज्यस्तरे करं विना इन्धनं यच्छति तर्हि मूल्यवर्धनं नियन्त्रणाधीनं भवति। केन्द्रसर्वकारेण तदर्थं प्रयत्नं कुर्वन्ति इति अत्तावाले उक्तवन्तः।
       भा.जा.पा राजनैतिकदलस्य सख्यदलस्य  रिप्पब्लिक्कन् पार्टी इत्यस्य अध्यक्षः भवति रामदास अत्तावाले ।नीतिन्याय शक्तीकरणविभागस्य नेतृत्वे राज्यस्थाने विद्यमानपद्धतेः पुरोगतिं ज्ञातुमागतवानयं महाशयः।
जीवनकलया श्री अभयं पुनरुद्धारण पद्धत्याः कार्यान्वयनं केरलेषु करिष्यति।
-डा अभिलाष् जे

      तिरुवनन्तपुरम् > केरलराज्यस्य पुनरुद्धारणयोजनायै श्री श्री रविशङ्करस्य साहाय्यः। जीवनकला संस्थया श्री अभयं कर्मपद्धत्याः कार्यान्वयनं सेप्तंबर पञ्चदशे दिने आरप्स्यते इति जीवनकला राज्यस्तरीय निदेशकेन एस् एस् चन्द्रसाबु महोदयेन उक्तम्।
मलप्पुरं जिल्लायाः ऊर्ङाट्टिरि इटुक्कि जिल्लायाः कोषिलाक्कुडि पत्तनंतिट्ट जिल्लायाः अट्टत्तोड् इति वनवासक्षेत्रैः सह प्लयबाधितक्षेत्रेषु आलप्पुषजिल्लायां पाङ्डनाड् देशे च श्री अभयं पद्धत्याः प्रारंभप्रवर्तनं आरप्स्यते।
        केरले प्रलयदुरितबाधितेभ्यः जनेभ्यः श्री श्री रविशङ्कर महोदयेन सार्धनव कोटि रूप्यकाणाम् उत्पन्नानि दत्तानि आसन्।तस्मादुपरि विविधराज्येभ्यः विदेशेभ्यः च जीवनकला सन्नद्धसेवकैः चतुर्दश कोटि ररुप्यकाणां उत्पन्नानि प्राथमिकतया दत्तम्।स्वास्थ्यं शुचित्वं शिक्षा इत्यादि क्षेत्राणां समग्रविकासाय विभिन्नानां पद्धतीनां कार्यान्वयीकरणं भविष्यति।
       छात्रेभ्यः छात्रशुल्कं पुस्तकानि विद्यालय स्यूतानि इत्यादीनतिरिच्य शौचालयानि ग्रन्थालयेभ्यः ग्रन्थाः दूरदर्शनं  सङ्गणक यन्त्राणि इत्यादीनि दास्यन्ति। भ्राष्ट्राणि वस्त्राणि जलशुद्धीकरणयन्त्राणि सौरोर्ज दीपाः इत्यादि क्षेत्रस्य  समग्रविकसनं लक्ष्यीकृत्य  आयोजिता एक संवत्‍सरात्मक-कर्मपद्धतिः अस्ति श्री अभयमिति चन्द्रसाबुना उक्तम्।
कोल्कत्तायाम् महती अग्निबाधा; अग्निशमनाय श्रमः द्वादशघण्टाः अपि उल्लङ्घ्य अनुवर्तते।
           -रम्या पी यू।
      कोल्कत्ता > कोल्कत्ता नगरस्य बग्रीविपण्याम् महती अग्निबाधा। रविवारे प्रभाते सार्धद्विवादने बह्वट्टगृहे अग्निबाधा जाता। अग्निशमनश्रमः द्वादशघण्टाः अपि उल्लङ्घ्य अनुवर्तमाना वर्तते। मनुष्यापायः नास्ति। मध्यकोल्कत्तायाः कानण्वीथ्याः गृहे एव अग्निबाधा अभवत्। अग्निशमनसेनायाः उपत्रिंशत् वाहनानि घटनास्थानम् प्राप्तानि।
 विशेषाङ्गयुतस्य एतस्य अध्यापकस्य कृते समाजमाध्यमानाम् महत् नमोवाकम्।
-रम्या पी यू।       
                हस्ते पुस्तकं सुधाखण्डं च गृहीत्वा कक्ष्यां प्रविशन् कश्चन; अध्यापकविषये भाषणे कृते एतदेव चित्रम् अस्माकम् मनसि स्फुरेत्। किन्तु उत्थाय स्थातुमपि अशक्तः, शारीरिकपरिमित्या तावन्तं क्लेशं सहमानः चेदपि तम् क्लेशं विगगण्य छात्राणाम् पाठने मग्नं कञ्चन अध्यापकमधिकृत्य समाजमाध्यमेषु अधुना चर्चा प्रवर्तते। राजस्थानदेशीयस्यास्य सञ्जयसेनः इति नाम। नवाधिकद्विसहस्रतः राजस्थानसर्वकारस्य शिक्षासम्भालपद्धत्याम् भागं गृहीत्वा प्रवर्तमानः अयम्। अधः उपविश्य श्यामफलके लेखनं कुर्वतः सञ्जयस्य चित्रं अनिता चौहानः इति उपयोक्ता ट्वीट्टर्द्वारा प्रैषयत्। अनेके अभिनन्दनानि व्याहरन् सञ्जयाय। सन्देशोयं नैकवारं च पुनःट्वीट्ट् कृतः। गणितम् आङ्गलेयम् आदिषु विषयेषु पृष्ठतः गच्छतां छात्राणां साहाय्यदानमेव शिक्षासंभालपद्धत्याः उद्देश्यम्।

Sunday, September 16, 2018

ब्रिटीष् उपग्रहसहितम् पि एस् एल् वि ४२ अद्य भ्रमणपथं प्रति उद्‌गच्छति
-बिजिला किशोर्
    श्रीहरिक्कोट्टा>  बहिराकाशे जाज्वल्यमाना भवति भारतम्। ब्रिटीष् उपग्रहान् भ्रमणपथं प्रति नयामः इति लक्ष्ये इस्रो (भारतबहिराकाश संस्था) संस्थया आरभ्यमाना पि एस् एल् वि ४२ आकाशबाणः अद्य उद्गच्छति। यु के देशस्य सरे साटलैट् टेक्नोलजी लिमिटड् इति संस्थायाः  नोव एस् ए आर् , एस् -४ इत्यादि उपग्रहाः अधुना भ्रमणपथं नयतः। भारतसमयं १०.०७ वादने श्रीहरिकोटातः निक्षिप्यते। ब्रिटन् देशात् उपग्रहद्वयं ५८३ किलोमीटर् उन्नतभ्रमणपथे प्रथमं विक्षिप्यते। द्वयोः उपग्रहयोः भारं ८००किलोग्राम्  भवति।
   वनभूपटनिर्माणम्, जलोपप्लवः, एवं प्रकृतिदुरन्तांनां  विशकलनं च भवति उपग्रहाणाम् लक्ष्यमिति इ स्रो वार्ता लेखने सूचितम्।
तैलेन्धनमूल्यं न्यूनीकर्तुं कर्मयोजना झटित्येव - अमित् षा।
        हैदराबाद् > तैलेन्धनमूल्यस्य न्यूनीकरणमुद्दिश्य कर्मयोजना विलम्बं विना आयोजयिष्ये  इति भा ज पा दलस्य राष्ट्रियाध्यक्षः अमित्‌ षा। तेलङ्काना राज्ये मेहबूबा नगरे निर्वाचनप्रचारण-पथसञ्चलने भाषमाणः आसीत् सः। पेट्रोल् डीसल् मूल्ये वर्धनम् रूप्यकाणां मूल्ये च्युतिः च विशेषतया परिगण्यते केन्द्रसर्वकारेण। एतदनुबन्ध्य जनानां उद्कण्डः जानीमः वयम्। अनेन संबन्ध्य केन्द्रसर्वकारेण शीघ्रमेव कर्मपद्धतिः अयोक्ष्यते इति अमित् षा अवदत्।
      आभ्यन्तर-विपणिषु शैलेन्धन मुल्यस्यवर्धनं अन्ताराष्ट्र विपण्यां क्रूडतैलस्य मूल्यवर्धनमनुसृत्य भवति इति सः अवदत्। रूप्यकाणां प्रति डोलर् धनस्य वर्धनं केवलं भारतस्य घटना न। विश्वे वर्तमानानां सर्वेषां धनानां प्रतिभवति। विषयोऽयमपि भा ज दलस्यापि आशङ्कावर्ताते इत्यपि अमित् षा महाभागः अवदत् ।
'स्वच्छता हि सेवा' समारब्धा। 
        नवदिल्ली >  स्वच्छभारतम् लक्ष्यीकृत्य केन्द्रसर्वकारेण आविष्कृता स्वच्छता हि सेवा इति शुचित्वप्रचारणाभियोजना प्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घाटिता। दिल्ल्यां पहाड्गञ्चप्रदेशस्थे 'बाबा साहिब् अम्बद्कर् उच्चतरविद्यालये आयोजिते स्वच्छताप्रवर्तने  सः भागं स्वीकृतवान्। राष्ट्रपितुः महात्मागान्धिनः १५०तमस्य जन्मवार्षिकोत्सवस्य अंशतया आयोजितः अयं कार्यक्रमः अक्टूबर द्वितीयदिनाङ्कपर्यन्तं भविष्यति। 
      "जनानां शुचित्वसङ्कल्पने महत्परिवर्तनं कर्तुं चतुस्संवत्सरेभ्यः पूर्वमारब्धया स्वच्छभारतमित्यायोजनया साधिता। चतुर्भिः संवत्सरैः नवकोटिसंख्याकाः शौचालयाः निर्मिताः। सार्धचतुर्लक्षेषु ग्रामेषु अनावृते प्रदेशे मलविसर्जनं इत्येतत् अनया समापितम्। महात्मागान्धिनः शुचित्वभारतसङ्कल्पनस्य साक्षात्काराय अस्माभिः युगपत् प्रयतितव्यम्" मोदिना उक्तम्।
संस्कृत दिनाचरणम् सम्पद्यते
-बिजिला किषोर्
 
    तामरश्शेरी> तामरश्शेरि शैक्षिकजिल्लायाः संस्कृतदिनाचरणं तथा प्रलये दुरितबाधितानां छात्राणां कृते पुस्तकदानं च प्रवृत्तम्। नन्मण्ड उच्चविद्यालये प्रवृत्त कार्यक्रमस्य उद्घाटनं बालुश्शेरि उपजिल्ला अध्यक्षः (AEO) श्री रघुनाथमहोदयेन कृतम्। संस्कृतभारत्याः प्रचारकः श्री रणजित् महोदयः संस्कृतसन्देशं दत्तवन्तः। मानव सेवा माधव सेवा ,संस्कृतज्ञाः वयं संस्कृतभाषायाः विकासाय तन,मन,धन। समर्पणं कर्तुं उद्युक्ताः भवामः इति तेनोद्घोषितम्।
    
       प्रलये दुरितबाधितानां छात्रां कृते विविध उपजिल्लातः सञ्चितानि पुस्तकानि रघुनाथमहोदयाय  शौक्षिकजिल्लायाः संस्कृतशैक्षिकसमित्‍यः कार्यदर्शी विष्णुप्रसादः, उपकार्यदर्शी श्रीमति बिजिला च समर्पितवन्तौ।

     दिनाचरणानुबन्ध कार्यक्रमरूपेण रामायण-प्रश्नोत्तरमासीत्। उच्चविद्यालयतः पेराम्प्र विद्यालयस्य छात्राः प्रथमस्थानं, सरस्वती विद्यामन्दिरस्य छात्राः द्वितीयस्थानं च अलंकृतवन्तः। माध्यमिकस्तरे ए यु पि एस् कल्पत्तूर प्रथमस्थानं, ए यु पि एस् कावुन्तरा  द्वितीयस्थानं प्राप्तवन्तः। आदर्श विद्यापीठं बालुश्शेर्याः आचार्यः डोः मनोज् कुमारः पुरस्कारं समर्पितवान्। कुट्टम्पुर् उच्चविद्यालययस्य संस्कृतछात्राः नृत्त संगीतशिल्पस्य अवतारणम् कृतवन्तः। कार्यक्रमेस्मिन् टी के सन्तोष् कुमारः, श्री शङ्करनारायणः च आशंसाभाषणं कृतवन्तः।

Saturday, September 15, 2018

'स्वच्छता हि सेवा' अभियोजना अद्य आरभ्य।
    नवदिल्ली > राष्ट्रपितुः महात्मागान्धिनः  १५०तमस्य जन्मदिनाघोषस्य अंशतया नूतना स्वच्छतायोजना समारभ्यतेति भारतप्रधानमन्त्रिणा नरेन्द्रमोदिना उद्घुष्टम्। 'स्वच्छता हि सेवा' इति दत्तनामिकेयं योजना शनिवासरे आरभ्यते। प्रभाते सार्धनववादने आरभ्यमाणायामस्यांयोजनायां परमसंख्याकाः जनाः भागभाजिनः भवन्तु इति मोदी अभ्यर्थितवान्। राष्ट्रपितुः स्वच्छभारतमिति सङ्कल्पनं साक्षात्कर्तुं चतुर्भ्यो संवत्सरेभ्यः पूर्वम् आरब्धायाः स्वच्छभारताभियोजनायाः अनुवर्तनमेवेयं योजना । 

'फ्लोरन्स्' चक्रवातात् अमेरिका भीत्यां - 
       विल्मिङ्टण् > यू एस् राज्यसमूहे अस्य शताब्दस्य अत्यन्तं शक्तियुक्तः चक्रवातः 'फ्लोरन्स्' नामाख्यः गतदिने उत्तरकरोलैनातीरं  प्राप्तः। १४० कि मी परिमितेन वीजमानेन चक्रवातेन सह अतिवृष्टिरपि अस्ति। अतः जलोपप्लवस्य साध्यता वर्तते। चतुर्षु राज्येषु विपत्कालीनजाग्रता प्रख्यापिता। दशलक्षाधिकाः जनाः चक्रवातबाधां विशङ्कमानेभ्यः प्रदेशेभ्यः निर्वर्तिताः। १५०० विमानगतागतानि स्थगितानि।जलोपप्लवंसम्मुखीकर्तुं राष्ट्रं सुसज्जं  भवतीति राष्ट्रपतिना डोणाल्ड् ट्म्पेनोक्तम्। किन्तु जनाः जागरूकाः भवेयुः।

Friday, September 14, 2018

बोस्टण् देशे वातनालिकायां विस्फोटपरम्परा- क्षताः षट्जनाः। 
    बोस्टण् > अमेरिकराष्ट्रस्थ बोस्टण् देशे अग्निवातनालिकायां जायामानेन विस्फोटनेन षट्जनाः क्षताः।
शतशः जनाः ततः विनिवर्तिताः। गुरुवासरे एव अपघातः अभवत्। अपधातस्थाने षु भूरि गृहाणि एवI
बोस्टण् नगरस्थे  लोरन्स् , एन्डोवर्, नोर्त्त् एन्डोवर् इत्यत्र प्रदेशेषु विस्फोटनमभवत्। ४० किलोमीट्टर् दूरे ७० स्थानेषु जातेषु विस्फोटनेषु १०० सङ्ख्यामितानि गृहाणि भग्नानि। कोलम्बिय इत्याख्यायाः अग्निवातसंस्थायाः भवति नालिकाश्रेणी। नालिकायां जातः अतिमर्दः एव घटनायाः कारणत्वेन मन्यते। अग्निशमनसेना सेनाङ्गेन सहितः षड्जनाः क्षताः। 
संस्कृतदिनम् अमेरिकराष्ट्रे सुसम्पन्नम्
प.नन्दकुमारः U K मध्ये 
संस्कृतस्य कालिकप्राधान्यम् इति विषये प्रभाषणं करोतिI
उत्तराखण्डे षड्विधाः संस्कृतच्छात्रप्रतियोगिताः सम्पन्नाः
 -विशेषावेदनम्
    अतीव हर्षस्य विषयोऽयं यत् उत्तराखण्डराज्ये छात्राणां कनिष्ठवरिष्ठवर्गयोः 190 संस्कृतनाटक-प्रतियोगिताः, 190 समूहगान-प्रतियोगिताः, 190 नृत्य-प्रतियोगिताः, 190 वादविवाद-प्रतियोगिताः, 190 आशुभाषण-प्रतियोगिताः, 190 श्लोकोच्चारण-प्रतियोगिताः आहत्य 95×12= 1140 संस्कृतच्छात्रप्रतियोगिता अभवन्। एतासु प्रतियोगितासु 72,960 छात्राः भागं ग्रहीतवन्तः। उत्तराखण्ड संस्कृत अकादम्या आयोजिताः षडविधाः संस्कृतच्छात्रप्रतियोगिताः 07-09-2018 दिनांके 95 विकासखण्डेषु सम्पन्नाः। 

Thursday, September 13, 2018

कोल्कत्तातः चीनं प्रति पट्टिकायानसेवा समारम्भणीया- चीनः।
    कोल्कत्ता> बंगालस्थ कोल्कत्तानारात् बंगलादेश्, म्यान्मर् मार्गेण चीनस्थ कुन्मिङ् देशं प्रति अतिवेग-पट्टिकायानसेवां समारब्धुम् आसक्तिरस्तीति चीनः अवदत्। कोल्कत्तायां चीनस्य राजदूतः माष़ान् वु अवदत्I
     चीन, पूर्वभारतम् , म्यान्मर्, बंगलादेश् इत्यस्य वाणिज्य-साम्पतिकविकासं लक्षीकृत्य भवति नूतन रेल् मार्गाय चीनस्य उद्यमः। बंग्लादेश-चीन-भारत-म्यान्मर् (BCIM) साम्पतिक मध्यमार्गस्य संस्थापनेन मण्डलस्य समूलविकासः सम्भाव्यते इति ष़ान् वू अवदत्I भारतं चीनः च मिलित्वा एव मार्गनिर्माणः  करणीयः इत्यपि ष़ान् वु महोदयः अनुवर्तितः। भारतचीनयाेः लाभाय भवति इयं योजना इत्यस्ति चीनस्य भाष्यम्।
फ्लोरन्स् चक्रवातः तीरमुपगच्छति - अमेरिका जाग्रतायाम्।
     वाषिङ्टण् > शताब्ददस्य शक्तः चक्रवातः फ्लोरन्स् इत्याख्यः तीरं समा गच्छति। विर्जीनियदेशतः करोलैनदेशस्य उत्तरपूर्व तीरभागतः च १७ लक्षं जनाः सुरक्षितस्थानं प्रति नीयन्ते| गुरुवासरे चक्रवातः तीरं प्राप्स्यते इति पर्यावरण विभागेन उच्यते।
    होरायां २२० किलोमीट्टर् अस्ति चक्रवातस्य वेगः। भीकरतामनुसृत्य चत्वारः इति गणे अङ्कितः अस्य शक्तिः तीरोपगमे काले पञ्च इति गणे भविष्यति। उत्तरपूर्व करोलैन, मेरिलान्ट्, कोलम्बिय जनपदम् इत्यत्र  त्वरित जाग्रता निर्देशः  ख्यापितः। अमेरिक्कस्य पौराणां सुरक्षायै एव प्राधान्यम् । अतः आवश्यक्यः सुरक्षाप्रक्रमाः स्वीकृताः सन्ति इति राष्ट्रपतिना डोणाल्ड् ट्रम्पेण उक्तम्।

Wednesday, September 12, 2018

पाकिस्थाने कार् यानस्य चलदूरवाण्याः च राष्ट्रान्तरात् आनीय विक्रयणाय निषेधः।
    इस्लामबाद्>  सुखयानम् समर्थदूरवाण्यः, खरक्षीरादयः वस्तुनः राष्ट्रान्तरात् आनीय विक्रयणस्य निषेधाय पाकिस्थानस्य आर्थिकोपदेष्टृणा सर्वकारः उपदिष्टः। राष्ट्रान्तरात् अानीय विक्रयस्य नियन्त्रणेन अन्ताराष्ट्र नाणकनिधीतः ऋणस्वीकारस्य आवश्यकता न्यूनीकर्तुं शक्यतेति आर्थिकविचक्षणानां अभिमतः। विदेशविक्रयणे न्यूनतया  राष्ट्रान्तरात् आनीय विक्रयणे आधिक्येन च पाकिस्थानस्य साम्पतिकव्यवस्थायां डोलर् धनस्य न्यूनता अस्ति। अनेन कारणेन संरक्षित वैदेशिकधनसञ्चिकायां जायमानायां धनन्यूनतायां आर्थिकविचक्षणैः आशङ्क्यते। सुखवस्तूनाम् उपयोगं स्थगयित्वा  क्लेशावस्थायाः पारंगन्तुम् आलोच्यते इति पाकिस्थानस्य प्रधानमन्तिणा इम्रान् खानेन उक्तम्I
बन्धनसमरमुखात् शिशोः अतुरालयप्रापणे विलम्बः 
शिशिशोः मृत्युविषये  कोण्ग्रस् दलं विरुद्ध्य केन्द्रमन्त्री
            रम्या पी यू।
     पट्ना> जेहनाबादे भारतबन्दानुकूलिनः वाहनानि उपरोधितवन्तः। पश्चाज्जातेन गतागतसम्मर्द्देन शिशुं नीत्वा गतं जीवनरक्षायानम् विलम्बेनैव आतुरालयम् प्राप्तवत्। अतः शिशुमरणम् अभवत् इति मन्त्री रविशङ्करप्रसादस्य आरोपणम्। "प्रतिषेद्धुमवकाशः सर्वेषां वर्तते। किन्तु इन्धनपूरणशालानां लोकयानानां वा अग्निसंक्रमणम्, जीवनानाम् अपघातेषु पातनम् एतानि अक्षन्तव्यानि एव। जीवनरक्षायानं गतागतसम्मर्द्दे पतितमित्यतः शिशुमरणमभवत्। एतस्य उत्तरदायित्वं कस्य वा भवितुमर्हति?" -सः पृष्टवान्। किन्तु समयेस्मिन् शिशुमरणकारणम् गतागतसम्मर्द्दो नैवेति जेहनाबाद् उप-मण्डलाधिकारी  परितोषकुमारः वार्ताशृङ्खलाम् ए एन् ऐ प्रति आवेदयत्। गृहात् शिशुं नीत्वा निर्गमने बान्धवाः विलम्बमकुर्वन् इति सः योजितवान्।

Tuesday, September 11, 2018

४० सर्वकारीयसेवाः अद्य आरभ्य गृहद्वारेषु। 
       नवदिल्ली > राजनगर्यां सर्वकारीयसेवायै-सर्वकारकार्यालयं परितः अटनं समाप्यते। विवाहस्य प्रमाणपत्रम् यानचालनानुज्ञापत्रम् शुद्धजललब्धिः इत्यादि सेवाः अद्य आरभ्य गृहद्वारं प्रापयन्ति। सोमवासरादारभ्य  सेवाः लभन्ते इति दिल्ली सर्वकारः ज्ञापयति। अस्मिन् वर्षस्य प्रारम्भादारभ्य सेवां दातुं निर्णीयः असीत्। किन्तु दिल्ली राज्यपालस्य अनुकूलप्रक्रमस्य कालविलम्बः योजनायाः विलम्बस्य कारणत्वेन दिल्लीसर्वकारः वदति।
      किन्तु भाग्यवशात् पञ्चाङ्गयुक्त-संविधानपीठिकयाः अनुकूलादेशः विषयेऽस्मिन् समभवत्। अनेन कारणेन एव इयं योजना प्रवर्तिपथमागता इति सर्वकारस्य वक्ता वदति। ईदृश्यः योजनायाः अयोजकत्वरूपेण समागतः सर्वकारः विश्वे प्रप्रथमतया भवति। अलीकवृत्तिः अनेन न्यूनीकर्तुं शक्यते, जनानां सुविधा अपि भवति इति दिल्लीराज्यस्य मुख्यमन्त्री अरविन्दकेजरिवालः ट्विट्टर् मध्ये अलिखत्।
बाह्याकाश-यात्रिकेभ्यः विशेषवस्त्रम् ऐ एस्आर् ओ संस्थया प्रदर्शितम्।
     बंगलूरू > २०२२ तमे मनुष्यान् बाह्याकाशं प्रेषयितुम् उद्धिश्य यः यत्नः क्रियते तस्य साहायक रूपेपो भवति बाह्याकाशयात्रिकेभ्यः ऐ एस्  आर् ओ संस्थया कृतं विशेषवस्त्र निर्मणम् । बंगलूरे आयोजिते बाह्याकाशप्रदर्शनस्य षष्टे वारे एव वस्त्रस्य प्रदर्शनमभवत्। तिरुवनन्तपुरस्थे विक्रं साराभाय् बाह्याकाशकेन्द्रे वर्षद्वयस्य  प्रयत्नेन एव वस्त्रस्य निर्माणमभवत्। कपिशवर्णयुक्तस्य वस्त्रस्य अन्तर्भागः प्राणवायुना पूरितं वर्तते । इदानीं वस्त्रद्वयं निर्मितम्। २०२२ तमे भारतेन निर्मिते बाह्याकाशयाने त्रयान् यात्रिकान् बाह्याकाशं प्रति प्रेषयितुं निश्चितम् अस्ति। सूक्ष्मगुरुत्वाकर्षणे कानिचन परीक्षणान्यपि सन्दर्भेऽस्मिन् प्रचलिष्यन्ति।

Monday, September 10, 2018

मृदंशेषु परिवर्तनं  मृत् अत्युष्णपूर्णं जातं बहुत्र।  
- रम्या पी यू। 
               तिरुवनन्तपुरम्> केरलराज्ये महाप्रलयनाशनष्टानन्तरम् मृत् अत्युष्णपूर्णा जायमाना  वर्तते तच्च प्रतिदिनं वर्धते अपि। दिने उष्णो वर्धितः  अमितमानत्वेन इति प्रतिभासः एतस्य कारणमिति वदन्ति। रात्रौ उष्णः तावता प्रमाणेन न्यूनः च जायते। मृदंशेषु जातं व्यत्ययं ज्ञातुं कार्षिकविश्वविद्यालयः दशमण्डलेभ्यः मृदंशान् स्वीकृत्य अध्ययनं आरभत। एकसप्ताहाभ्यन्तरे एतस्य फलं ज्ञातुं शक्यते।
राजीवगान्धिहत्या - सप्तापराधिनः विमोचयितुं तमिल्नाटु सर्वकारः I 
   चेन्नै > भारतस्य भूतपूर्वप्रधानमन्त्रिणः राजीवगान्धिनः हत्याप्रकरणे कारागारवासमनुभवतः सप्त अपराधिनः विमोचयितुं राज्यपालं बन्वारिलाल् पुरोहितं प्रति  तमिलनाडु सर्वकारेण उपदेशः कृतः। मुख्यमन्त्रिणः ए. पलनिस्वामिनः नेतृत्वे सम्पन्ने मन्त्रिसभामेलने एवायं निर्णयः! 
    अपराधिषु अन्यतमस्य 'पेररिवाल्' नामकस्य करुणायाचिका राज्यपालेन परिगणनार्हा इति सर्वोच्चन्यायालयस्य विधिमाधारीकृत्यैव अयं पदक्षेपः। पेररिवालस्य दयायाचिका परिगणनीया इत्यस्ति विधिरपि अन्ये षडपराधिन अपि दयायाचिकां समर्पितवन्तः इत्यतः एतेषां मोचनाय अपि उपदेशः कृतः आसीत्।
चौर्यलाभेन धनलवनं कुर्वताम् आतुरालयानाम् उपरि नियन्त्रणम् भविष्यति।
                                   - रम्या पी यू। 
    रोगिणां नीतिसंरक्षणं लक्षीक्रियमाणा नीतिपत्रिका यदा प्राबल्यमागच्छेत् तदा चौर्यलाभेन धनार्जनं कुर्वताम्  आतुरालयानामुपरि नियन्त्रणरज्जुः पतेत्। पत्रिकायाः सूक्ष्मरेखायाम् एकादशीं व्यवस्थामनुसृत्य औषधं स्वीकर्तुं रोगनिर्णयं कर्तुं च रोगिणा इच्छानुसारं स्थानं स्वीकर्तुं शक्यते। आतुरालयान् विहाय चौर्यलाभस्वीकर्तारः औषधशालाः परीक्षणशालाः च नियन्त्रयेदिति उद्देश्येन व्यवस्था योजिता।

        व्यवस्थामनुसृत्य वैद्याः  आतुरालयाधिकारिणः वा औषध, परीक्षणशालाः निर्देष्टुं औषधं चिकित्सां वा स्वीकर्तुं निर्बन्धं न कुर्युः। राष्ट्रियाङ्गीकारसमित्या अङ्गीकृतायां कस्मिन्नपि परीक्षणशालायां रोगी रोगनिर्णय, चिकित्साः कर्तुं शक्नोति। कार्यमेतत् रोगिणः बान्धवान् च ज्ञापयितुं दायित्वं वैद्यस्य तथा आतुरालयाधिकारिणां च। गतदिने एव केन्द्रारोग्यकार्यमन्त्रालयस्य कृते राष्ट्रियमनुष्याधिकारसमितिः रोगिणां नीतिपत्रिकायाः सूक्ष्मांशस्य प्रकाशनमकरोत्। आतुरालयेषु सूचीः हस्तावरणानि तः जीवनरक्षोपकरणानि पर्यन्तं उपकरणानां कृते अमितमूल्यं स्वीकुर्वन्तीति देशीयौषधमूल्यनिर्णय( एन् पी पी ए) समित्याः पठने निर्णीतम्। चिकित्सोपकरणानां विक्रयणेन कार्यशालाः विक्रेतारः आतुरालयाश्च 40 तः 600 प्रतिशतपर्यन्तं लाभं स्वीकुर्वन्ति। चिकित्सायाम् अतृप्तिश्चेत् अनुकूलमार्गमन्वेष्टुं च रोगी शक्नोति।
दशदिन संस्कृत संभाषणशिबिरं खान् पुरे सम्पन्नम्।
    खान्पुरम् > श्रीराम उच्चतर माध्यमिक विद्यालये दशदिन संस्कृतसम्भाष्णशिबिरं सम्पन्नम्। विद्यालयस्य प्राचार्यः रजनीश शर्मा समापनकार्यक्रमस्य अध्यक्षः आसीत् । दिव्यभारतम् शैक्षिक संस्थायाः सचिवः भागं स्वीकृतवान्I

Sunday, September 9, 2018

नेपालाय  नौकानिलयम् उद्घाटयन् चीनादेशः। 

    काठ्मण्डू > नेप्पालराष्ट्रस्य पण्यवस्तुगतागताय चीनाराष्ट्रेण चत्वारः  नौकानिलयाः उद्घाट्यन्ते। नेप्पालाय भूरिशः साह्यानि निक्षेपान् च दत्वा अस्य राष्ट्रस्य उपरि भारतस्य अधीशत्वहानिं सम्पादयितुमेव चीनस्य लक्ष्यम्।  नेपालस्य पण्यवस्तुवाणिज्याय  भारतीयनौकानाम् आश्रयत्वं अनेन प्रायेण न्यूनं स्यात्।
   भारतस्य चीेनस्य च सीमांशहरः  नेपालः इन्धनसहितानि अवश्यवस्तूनि देशान्तरादानेतुं भारतीयनौकास्थानानि एव आश्रयन्ते स्म। परन्तु २०१५ - १६ कालांशे भारतसीमायाम् आयोजितेन उपरोधेन  वस्तुगतागते स्थगिते नेपालः मासान् यावत् इन्धनेभ्यः औषधेभ्यश्च महान्तं क्लेशमनुभवति स्म।तस्मादारभ्य अस्मिन् विषये परिहारमन्विष्यते नेपालेन । गतदिने काठ्मण्डु मध्ये नेपालचीनयोः कार्यकर्तारैः कृतायां  चर्चायामेव नौकाश्रयोद्घाटनाय सन्धिः कृतःI
शिवकाश्यां स्फोटकनिर्माणशालायाम् अग्निबाधा-  द्वौ मृतवन्तौ। 
-रम्या पि यु
   शिवकाशी > तमिल्नाटु राज्ये शिवकाश्यां स्फोटकनिर्माणशालायां अग्निबाधया  द्वौ मृतवन्तौ। मारियप्पन्(35), कृष्णः(43) एतौ मृतवन्तौ। द्वयोः अवस्था गुरुतरा। पोन्नुस्वामी पाण्ड्यराजः नामकौ  भवतः गुरुतरावस्थायाम्। 90% अधिकम्  दग्धाः द्वावपि शिवकाश्याः सर्वकारातुरालयं प्रवेशितवन्तौ। शिवकाश्याः समीपे कक्किवाटन्पट्ट्यां शनिवासरे आसीत् अपघातः।  कर्मकरेषु स्फोटकनिर्माणं कुर्वत्सु  एव अपघातः । अग्निशमनसेना एक हाेराभ्यन्तरे  अग्निबाधां नियन्त्रणविधेयमकरोत्। मधुरायाः आरक्षकाः अन्वेषणम् आरब्धवन्तः।

Saturday, September 8, 2018

रूप्यकाणां मूल्यशोषणम् - ऋणस्य प्रत्यर्पणे ८०,०००० कोटि रूप्यकाणाम् अधिकभारः।
    मुम्बै> रूप्यकाणां मूल्यशोषणेन वैदेशिक- ह्रस्वकालिक ऋणानां प्रत्यर्पणे ७०,००० कोटि रूप्यकाणां अधिकभारः भविष्यति इति भारतीय स्टेट् बैंक संस्थायाः अनुसन्धान विभागेन गण्यते। भारतोद्योग संस्थानां विदेशऋणं विदेशेवर्तमानानां भारतीयानां निक्षेपः च आहत्य प्रत्यर्पणाय २१७६० डोलर् मितं भवतीति २०१७ तमस्य गणना। अस्मिन्  २०१८ तमस्य द्वितीय पादे ७.१ लक्षं कोटि रूप्यकाणि प्रत्यर्पणाय आसीत्I डोलर् धनस्य विनिमयमूल्यम् ६५.१ इति परिगण्यते चेत् भवति इदम् ।
जगति अद्य अन्ताराष्ट्रियसाक्षरतादिनत्वं समायोज्यते
-पुरुषोत्तमशर्मा
    यूनेस्को इति संस्थया पञ्चषष्ट्युत्तरैकोनविंशे वर्षे नवम्बरमासस्य सप्तदश दिनाङ्के अन्ताराष्ट्रियसाक्षरतादिनस्योद्घोषणा कृता। तदनु सर्वादौ १९६६ तमाब्दे सितम्बरमासस्य अष्टमे दिने जगति अन्ताराष्ट्रियसाक्षरतादिवस: समामानित:। अस्योद्देश्यं वैयक्तिक-सामुदायिक-सामाजिकस्तरेषु साक्षरताया: महत्वप्रकाशनं इति विद्यते। 
https://hi.m.wikipedia.org/wiki/अन्तर्राष्ट्रीय_साक्षरता_दिवस इत्यन्तर्जालसङ्केते प्रतिपादितं यत्   ७७.५ कोटि युवान: साक्षरताया: न्यूनतावशात् वशात् अप्रभाविताः सन्ति। ६.७ कोटि बाला: विद्यालयं नैव गच्छन्ति। अनियमितताभावादि-विविधकारणै: बाला: विद्यालयं परित्यजन्ति ।

Friday, September 7, 2018

विश्वसंस्कृतप्रतिष्ठानस्य शिक्षक-प्रशिक्षण-शिबिरं तृश्शूर् जनपदे।
     कोटिलिङ्गपुरम्> विश्व संस्कृतप्रतिष्ठानेन आयोक्ष्यमाणं राज्यस्तरीय शिक्षक प्रशिक्षणशिबिरम् अस्मिन् संवत्सरे तृश्शिवपेरूर् जनपदे भविष्यति। डिसंबर्मासस्य विरामदिनेषु भविष्यमाणे शिबिरे भागं कर्तुं सर्वेषां संस्कृतज्ञानां सन्दर्भः अस्ति। शिबिरे भागं कर्तुं  ये इच्छन्ति तेषां कृते भाषाबोधनवर्गः निश्चितः अस्ति।
सेप्तंबर् २०, २१, २२, २३ दिनाङ्केषु एव भाषाबोधनवर्गः। भाषाबोधनवर्गे उपस्थितेभ्यः एव प्रशिक्षणशिबिरप्रवेशः। तत्परैः दूरवाणिद्वारा सम्पर्क: करणीय : इति शिक्षणविभागेन उक्तम्। दूरवाणी- 944630 3586, 9539058960   ॥
बंगलूरु विमाननिलयः मुखं दृष्ट्वा यात्रायै अनुज्ञां प्रदास्यति।
     बंगलूरु> यात्रिकाणां मुखं दृष्ट्वा यात्रायै अनुज्ञां दातुं बंगलूरस्थविमाननिलयेन नूतनविद्या सज्जीक्रियते। अनया सुविधया यात्रानुज्ञापत्रस्य कृते समयनष्टः न भविष्यति। विमानिलयस्य द्वारे प्रवेशनकाले एव प्रत्यभिज्ञाभविष्यति। नूतन संविधानानुबन्धतय लिस्बणस्थ डिजिट्टल् आन्ट् बयोमेट्रिक् सोलूषन्स् इति संस्थया सह सन्धिः कृता अस्तीति बंगलूरु अन्ताराष्ट्र विमान-निलयाधिकारिभिः उक्तम्। बयोमेट्रिक् रीत्या यात्रानुज्ञाप्रक्रिया सुकरा इति तैः उक्तम्। प्रमाणपत्राणाम् आधिक्यं विना यात्रानुज्ञा सुललिता भविष्यति।
    केन्द्रसर्वकारेण निर्दिष्टा 'डिजि' यात्रायोजनायै साहाय्यकी भवति इयं सुविधा। २०१९ तमे एप्रिल्मासात् पूर्वं काकदरहितं  कर्तुम् इयं सुविधा प्रबलं भविष्यति।

चीनः भारतात् भीतः भविष्यति।
निगुढचलनानि भारतं प्रति अमेरिकेन आवेद्यते।
     नवदिल्ली > चीनादयानां शत्रुराष्ट्राणां अन्तर्वाहिनीनां युद्ध नौकानां निगूढप्रक्रमान् प्रत्यभिज्ञातुं भारत नाविकसेनायै अमेरिका राष्ट्रस्य साह्यःभविष्यति। अमीरिकीय सख्यराष्ट्रान् प्रति दीयमाना CENTRIXS इति विशेषविद्या भवति इयम्।
   भारत-यु एस् बन्धं प्रबलं कृत्वा उभयोः राष्ट्रयोः मिथः हस्ताक्षरीकृतस्य COMCASA - Communications Compatibility and Security Agreement सम्मतिपत्रस्य हस्ताक्षरीकरणस्य भागतया भवति इयम् सुविधा। अनया शत्रुराष्ट्रस्य युद्धनौकायाः अन्तर्वाहिन्यः वा सन्निधिः स्यात् चेत्‌ तदधिकृत्य विवरणानि भारत नाविकसेनायै लब्स्यते इत्येव लाभः।

Thursday, September 6, 2018

पर्यावरणव्यतियानम्-  पश्चिमघट्टे इतोपि आघाताः सम्भवेयुरिति विदग्धाभिप्रायः।  
    कोच्ची > पर्यावरणव्यतियानेन पश्चिमघट्टे इतोपि आघाताः सम्भवेयुरिति विदग्धाभिप्रायः। कोच्ची शास्त्रसाङ्केतिकविश्वविद्यालयस्य  पर्यावरणानुसन्धानविभागः केरलीयधीवरैक्यवेदिश्च मिलित्वा सञ्चालितायां शिल्पशालायामेव एषः अभिप्रायः प्रादुरभूत्।
   आरबसागरे प्रादुर्भूयमानः न्यूनमर्द्दः केरलराज्यमेव अधिकाधिकम् बाधते। तीरसंरक्षणम्, पश्चिमघट्टसंरक्षणं च अतिजाग्रतया जनसहकारेण च कुर्यात्। राज्येन साक्षीभूतस्य महाप्रलयस्य कारणं प्रकृतिचूषणं  जलबन्धनिर्वावाहकसमित्याः अनवधानता तथा अशास्त्रीयनिर्माणानि च। पर्यावरणव्यतियानसम्बन्धीनां सूचनानानां  परिगणना न कृता इत्यपि अपघातस्य व्याप्तिमवर्धयत् इति च शिल्पशालायाः निरीक्षणम्।
जापानराष्ट्रे भूचलनम् - १९ जनाः अदर्शनं गताः।
  टोक्यो > उत्तरजापानस्य हो क्कायिडो द्वीपे जायमानेन भूचलनेन १९ जनाः अदर्शनं गताः इत्यावेद्यते। रिक्टर् मापिन्यां शक्तिः ६.७ इति अङ्कितं भूचलनं गुरुवासरे प्रभातात् पूर्वमेव अभूत्। भूचलनानुबन्धतया जायमानेन मृत्पातेन संख्याधिकानि गृहाणि विशीर्णानि। विद्युत्बन्धः विनष्टाः। १२० जनाः क्षताः अभवन्। पट्टिकायानविमानादिसेवाः स्थगिताः च।
गुरुणा समं न गूगिलः - वेङ्कय्यनायिडुः।
      नवदिल्ली> राष्ट्रस्य शिक्षामण्डले उत्तरोत्तरं वर्धमाने सत्यपि गुरुणा तुल्यः गुरुरेव। न गूगिलः इति उपराष्ट्रपतिना वेङ्कय्यनायिडुवर्येण उक्तम्। राष्ट्रिय अध्यापक-पुरस्काराणां वितरण-वेदिकायाम्  आसीत् उपराष्ट्रपतेः परामर्शः। प्राथमिकशिक्षा मातृभाषायां दातव्या इति अध्यापकैः मनसि सदा कल्पनीयम्। विषयेस्मिन् राज्य-केन्द्रसर्वकारैः उपक्रमाः स्वीकरणीयाः इत्यपि तेन महोदयेन उक्तम्। अन्ध्राप्रदेशस्य नेल्लूर्देशे गुरोः पुरतः सिकतायां विलिख्य अध्ययनमारभ्य, मम भारतस्य द्वितीयस्थानं प्राप्तुम् अवसरः लब्धः इति सः साभिमानेन उक्तम्। 

Wednesday, September 5, 2018

कोलक्कत्ताराज्ये गतागत सेतुः भग्नीभूय एकः हतः।
       कोल्कत्ता > दक्षिण कोल्कत्तादेशे बहु सम्मर्दयुक्तमार्गस्य गतागतसेतोः कश्चन भागः भग्नः अभवत्। एकः हतः। क्षताः नवजनाः आतुरालयं प्रविष्टाः। अलिपुरप्रदेशस्थ 'मजेर्हट्' सेतोः भागः एव मङ्गलवासरे सायंकाले आसीत् इयं दुर्घटना। नैकाः द्विचक्रिकाः कार्यानानि च सेताः भग्नावशिष्टानां मध्ये बद्धाः अभवन्I पञ्चविंशति जनाः ततः रक्षिताः इति पि टि ऐ वार्तासंस्थया निगदितम्। यन्त्रखनित्राणि उपयुज्य रक्षाप्रवर्तनानि अनुवर्तन्ते।
      घटनायां पञ्चजनाः हताः इति आवेदनम् आगतं चेदपि राज्यसर्वकारेण न प्रमाणीकृतम्। ४० वर्षाणां पुरातनत्वमस्ति सेतोः। समीप प्रदेशं प्रति गतागताः स्तगिताः। सैनिकाः स्वेच्छया सुरक्षाप्रवर्तनाय अवतरिताः।

Tuesday, September 4, 2018

भारताय धनसाहाय्यः- ब्रिट्टीष् विधानसभायां प्रतिषेधः।
      लन्टन् > चन्द्रयानादयः बृहत्याः योजनायाः यजमानाय  दातुं निश्चितं  आर्थिकसाहाय्म् विरुद्ध्य ब्रिट्टीष् विधानसभायाम्  प्रतिषेधः अभवत्I प्रशाशासनदलीयः कण्सर्वेट्टीव् दलस्य केचन अङ्गाः एव एवं विप्रतिपत्तिं प्रकाशितवन्तः । भारताय साक्षात् धनसाहाय्यं ब्रिट्टनेन अवसितं आसीत्। चेदपि नूतन-विकास-परियोजनायै कोटिशः पौन्ट् धनम् इदानीमपि ददाति स्म। २०१८-१९ संवत्सरे ५२ दशलक्षं पौण्ट्, २०१९-२० संवत्सरे ४६ दशलक्षं पौण्ट् च राष्ट्रान्तरविकसन विभागेन भारताय साहाय्यं ख्यापितम्। ईदृशसाहायं संसूच्य आसीत्  विप्रतिपत्ति प्रकाशनम्।
      ९५.४ दशलक्षं पौण्ट् व्ययीकृत्य भवति चन्द्रयानपरियोजना। अवसरेस्मिन् दीयमानः आर्थिक साहाय्यः तेषां परियोजनायाः प्रायोजक रूपेण परिणीयमानाः वयं इति भावनोत्पादनाय हेतुः भविष्यति इति कण्सर्वेट्टीव् दलस्य अङ्गेन डेविड्डेविसेन उक्तम्।
उत्तरध्रुवे आधार-निलयसंस्थापनाय ISRO; प्रथम वैदेशिकनिलयः निर्मीयते।
      बेङ्गलूरु> भारत बाह्याकाश अनुसन्धान संस्थया उत्तर ध्रुवे भौमाधारनिलयस्य संस्थापनाय सज्जः भवति। ऐ एस् आर् ओ संस्थायाः प्रथम वैदेशिकाधारनिलयः भवत्येषः इति अधिकृतानां नाम्नि टैंस् आफ् इन्ट्यया आवेदितम्।
    वर्षद्वयात् पूर्वं चीनः उत्तरध्रुवे आधरनिलयस्य स्थापनमकरोत्।
'इन्ट्यन् रिमोट् सेन्सिङ् ओपरेष़न्स्' सुविधा संवर्धनीया इत्यस्ति निलयसंस्थापनस्य लक्ष्यः। तथापि अन्ताराष्ट्रानुज्ञा आवश्यकी इत्यनेन योजनायाः संस्थापने कालविलंबः भाविष्यति इति वैज्ञानिकवृत्तानां पक्षतः लब्धा सूचना ।

Monday, September 3, 2018

म्यान्मर् राष्ट्रे रोयिट्टर् वार्ताहरयोः ७ वर्षपर्यन्तं कारागारवासः।
      यङ्कूण् > म्यान्मर् राष्ट्र सुरक्षायै हानिकररीत्या गुप्त विवरणानि चोरितानि इति अभियोगे द्वौ वार्ताहरौ गृहीतवन्तौ। एतौ रोयिट्टर नाम वार्तासंस्थायाः कर्मकरौ भवतः। वालोण् (३२) क्योसोवो (२८) इति नामकौ कार्यालयरहस्यनियमः उल्लङ्खितवन्तौ इति याङ्कूणस्य न्यायालयेन निरीक्षितम्। म्यान्मरस्य 'राखिनिल्' सैन्यै:अरक्षकसेनाया च मिलित्वा कृतेन प्रक्रमेण  दश-रोहिङ्क्यवंशजाः हताः अपि च सुरक्षासेनया रोहिङ्क्यान्  विरुद्घ्य कृतान् अतिक्रमान् च आवेदयितुमागतौ  तौ वार्ता हरौ। एतौ मोचितव्यौ इति ऐक्यराष्ट्रसभया यूरोप्यन् यूणियनेन च अभ्यर्थितौ। २०१७ डिसम्बर्मासस्य १२ दिनाङ्के एव तौ गृहीतौ। 
भीकरान् विरुद्ध्य प्रक्रमाः न सन्ति - पाकिस्थानाय घ्यापितं साहाय्यम् अमेरिक्का राष्ट्रेण उप-संहृतम्। 
    वाषिङ्टण् > भीकरदलान्  विरुद्ध्य निशित-प्रक्रमाय न उद्युक्तः इति कारणेन पाकिस्थानाय अमेरिक्काराष्ट्रेण घ्यापितं साहाय्यं स्थगितम्। ३०० कोटि डोलर् धनस्य साहाय्यमेव अमेरिकीय सैन्येन विनिवर्तितम्। वार्तामिमां रोयिट्टेर्स् वार्तासंस्थया आवेदितम्। अफ्गानिस्थाने आक्रमणं कृतवद्भ्यः पाकिस्थान् सुरक्षितस्थानं प्रददाति इत्येव अमेरिक्काराष्ट्रस्य आक्षेपः। किन्तु अयम् आरोपः पाकिस्थानेन निरस्यते। सख्यसंङ्घः इति परिगणनायामेव साहाय्य धनं  प्रख्यापितम्।
     भीकरान् विरुद्ध्य प्रक्रमाः समारभ्य एव धनसाहाय्यं दास्यते इत्यासीत् सन्धिः। अस्मिन् वर्षस्य समारम्भे अमेरिकाराष्ट्रपतिना डोणाल्ड् ट्रम्पेन एव साहाय्यं घ्यापितम्।

Sunday, September 2, 2018

भारते संस्कृतमहोत्सवः


    सतनायां स्थितस्य द्वितीय क्रमांकस्य केन्द्रीयविद्यालये अगस्तमासस्य त्रयोविंशतिदिनांकत:एकोनत्रिंशत् दिनांकं यावत्  संस्कृतसप्ताहं दिवसंचाभिलक्ष्य विविधा:कार्यक्रमा:आयोजिता:। कार्यक्रमस्य विवरणम् केन्द्रीयविद्यालयसंघटनम् दिल्लीत:पूर्वमेव सुनिश्चितं कृत्वा आगतं आसीत्। यस्यानुपालनं विधाय संस्कृतस्य प्रचार:प्रसार:करणीय:आसीत्।  
आवेदनम् - आशुतोष: संस्कृतशिक्षक: |
संस्कृतभारती-चित्तौडप्रान्तस्य वनविहारकार्यक्रमः जातः
    चित्तौडा > संस्कृतभारत्याः चित्तौडप्रान्तस्य अजयमेरु-शाहपुराजनपदयोः वनविहारकार्यक्रमः  भीलवाड़ाजनपदस्थे चँवलेश्वरजैनतीर्थे सुसम्पन्नः। कार्यक्रमे प्रतिभाप्रदर्शनम् समायोजितम्। कार्यकर्तारः संस्कृत-गीत-नृत्य-नाट्यादीनां मनोरमाः प्रस्तुतीः दत्तवन्तः। प्रान्तस्य विद्वत्परिषत्संयोजकः श्रीपरमानन्दशर्मा स्वरचितानि संस्कृतगीतानि श्रावयन् काव्यामृतधारां प्रावाहयत्। क्रीडासत्रे संस्कृतमाध्यमेन विविधाः क्रीडाः कुर्वन्तः सर्वे नितराम् अमोदन्त।
     चर्चासत्रे प्रान्तसङ्घटनमन्त्री श्रीदेवेन्द्रपण्डया  स्वस्वस्थाने संस्कृतसप्ताहस्य आयोजनाय कार्यकर्तृबन्धून् प्रेरितवान्। प्रान्तसम्पर्कप्रमुखः श्रीमहेशचन्द्रशर्मा 'गृहं गृहं संस्कृतम्' इति नाम्ना लोकसम्पर्काभियानम् आयोजयितुं प्रेरितवान्। प्रान्तशिक्षणप्रमुखः श्रीमधुसूदनशर्मा सम्भाषणशिविराभियानविषये चर्चाम् अकरोत्। भीलवाड़ाविभागसंयोजकः श्रीपरमेश्वरकुमावतः अजयमेरुजनपदसंयोजकः श्रीदेवराजकुमावतः च स्वजनपदस्य आगामिनीं कार्ययोजनां प्रस्तुतवन्तौ।  नूनम् आनन्दोत्साहाभ्यां परिपूर्णः आसीत् वनविहारोsयम्। कार्यक्रमेsस्मिन् पञ्चनवतिः कार्यकर्तारः सम्मिलिताः अभवन्।
वार्ताहरौ - मधुसूदन: शर्मा दीपक: शास्त्री च।

Saturday, September 1, 2018

रञ्जन् गोगोय् सर्वोच्चन्यायालयस्य मुख्यन्यायाधीशः भविष्यति। 

     नवदिल्ली> भारतस्य सर्वोच्च-न्यायालयस्य मुख्य न्यायाधीशस्थाने न्यायाधीशः रञ्जन् गोगोय् निर्दिष्टः। अस्य नाम मुख्य-न्यायाधीशेन दीपक् मिश्रेण एव निर्दिष्टः। अग्रिमन्यायाधीशस्य नामनिर्देशाय  नियममन्त्रालयेन दीपक् मिश्रा संपृष्टवान् आसीत्। 
   न्यायाधीशः गोगोय् सहिताः त्रयः न्यायाधीशाः जनवरि मासस्य १२ दिनाङ्के मुख्य न्यायाधीशं विरुद्ध्य वार्ता मेलनम्  आहूतवन्ताः। याचिकायाः विभजनमधिकृत्य आक्षेपयुक्त मासीत् वार्ता मेलनम्। गोगोय् वर्येण सः वार्तामेलने आसीनः चेलमेश्वरःआसीत्  वरिष्ठः न्यायाधीशः। किन्तु सः मेय् मासस्य अष्टादश दिनाङ्के निवृत्तः अभवत्l
मुल्लप्पेरियार्- भीषया सह तमिल् नाट् मुख्यमन्त्री 
    कालटी > महाप्रलयात् मन्दमन्दं पारं गन्तुं प्रयतन्ते केरलाः। सन्दर्भेऽस्मिन् मुल्लप्पेरियार् जलबन्धस्य जलवितानं १४२ पादमानतः १५२ इति वर्धयिष्यते इति तमिल्नाट्  मुख्यमन्त्रिणा एटप्पाटि पलनिस्वामिना  उक्तम्। उच्चन्यायालयस्य अनुज्ञा लब्धे सति जलविधानं १५२ इति वर्धयिष्यते, जलबन्धस्य भितेः प्रबलीकरणं समारब्धम् इति च तेनोक्तम्।
   वृष्टिकालात् पूर्वं दोषपरीक्षां कृत्वा जलबन्धस्थ बलक्षयः नास्ति इति प्रमाणपत्रम् अदात्। वृष्ट्याकेरलस्य  जलबन्धाः  सर्वं पूर्णाणाः अभवत्। जलं जलबन्धात् बहिर्गत्वा जलोपप्लवमभवत्I  मुल्ल पेरियार् जलबन्धात् जायमानप्रवाहः एव जलोपप्लवस्य कारणम् इति केरलेषु  अनृतारोपाः प्रचलन्ति इति पळनिस्वामिना उक्तम्।