OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 13, 2018

कोल्कत्तातः चीनं प्रति पट्टिकायानसेवा समारम्भणीया- चीनः।
    कोल्कत्ता> बंगालस्थ कोल्कत्तानारात् बंगलादेश्, म्यान्मर् मार्गेण चीनस्थ कुन्मिङ् देशं प्रति अतिवेग-पट्टिकायानसेवां समारब्धुम् आसक्तिरस्तीति चीनः अवदत्। कोल्कत्तायां चीनस्य राजदूतः माष़ान् वु अवदत्I
     चीन, पूर्वभारतम् , म्यान्मर्, बंगलादेश् इत्यस्य वाणिज्य-साम्पतिकविकासं लक्षीकृत्य भवति नूतन रेल् मार्गाय चीनस्य उद्यमः। बंग्लादेश-चीन-भारत-म्यान्मर् (BCIM) साम्पतिक मध्यमार्गस्य संस्थापनेन मण्डलस्य समूलविकासः सम्भाव्यते इति ष़ान् वू अवदत्I भारतं चीनः च मिलित्वा एव मार्गनिर्माणः  करणीयः इत्यपि ष़ान् वु महोदयः अनुवर्तितः। भारतचीनयाेः लाभाय भवति इयं योजना इत्यस्ति चीनस्य भाष्यम्।