OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 8, 2018

रूप्यकाणां मूल्यशोषणम् - ऋणस्य प्रत्यर्पणे ८०,०००० कोटि रूप्यकाणाम् अधिकभारः।
    मुम्बै> रूप्यकाणां मूल्यशोषणेन वैदेशिक- ह्रस्वकालिक ऋणानां प्रत्यर्पणे ७०,००० कोटि रूप्यकाणां अधिकभारः भविष्यति इति भारतीय स्टेट् बैंक संस्थायाः अनुसन्धान विभागेन गण्यते। भारतोद्योग संस्थानां विदेशऋणं विदेशेवर्तमानानां भारतीयानां निक्षेपः च आहत्य प्रत्यर्पणाय २१७६० डोलर् मितं भवतीति २०१७ तमस्य गणना। अस्मिन्  २०१८ तमस्य द्वितीय पादे ७.१ लक्षं कोटि रूप्यकाणि प्रत्यर्पणाय आसीत्I डोलर् धनस्य विनिमयमूल्यम् ६५.१ इति परिगण्यते चेत् भवति इदम् ।