OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 14, 2018

बोस्टण् देशे वातनालिकायां विस्फोटपरम्परा- क्षताः षट्जनाः। 
    बोस्टण् > अमेरिकराष्ट्रस्थ बोस्टण् देशे अग्निवातनालिकायां जायामानेन विस्फोटनेन षट्जनाः क्षताः।
शतशः जनाः ततः विनिवर्तिताः। गुरुवासरे एव अपघातः अभवत्। अपधातस्थाने षु भूरि गृहाणि एवI
बोस्टण् नगरस्थे  लोरन्स् , एन्डोवर्, नोर्त्त् एन्डोवर् इत्यत्र प्रदेशेषु विस्फोटनमभवत्। ४० किलोमीट्टर् दूरे ७० स्थानेषु जातेषु विस्फोटनेषु १०० सङ्ख्यामितानि गृहाणि भग्नानि। कोलम्बिय इत्याख्यायाः अग्निवातसंस्थायाः भवति नालिकाश्रेणी। नालिकायां जातः अतिमर्दः एव घटनायाः कारणत्वेन मन्यते। अग्निशमनसेना सेनाङ्गेन सहितः षड्जनाः क्षताः।