OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 28, 2018

लोकपालनियुक्तिः - अष्टाङ्गनिरीक्षकसमितिः आयोजिता।
    नवदिल्ली>  लोकपालनियुक्तिमनुबन्ध्य केन्द्रसर्वकारेण अष्टाङ्गनिरीक्षण समितिः आयोजिता। सर्वोच्चन्यायालयस्य भूतपूर्वन्यायाधीशः रञ्जनप्रकाश देशाय् वर्या एव समित्यध्यक्षा। लोकपालस्य अध्यक्षं तथा  अङ्गान् च निर्देष्टुमेव समितिः अयोजिता I
      एस् बि ऐ वित्तकोशास्य भूतपूर्वाध्यक्षा अरुन्धती भट्टाचार्यः प्रसार भारती अध्यक्षः सूर्यप्रकाशः ऐ एस् आर् ओ अध्यक्षः ए एस् किरण् कुमारः अलहबाद् उच्च न्यायालयस्य भूतपूर्व न्यायाधीशः साखा रासिङ् यादव् गुजरात् राज्यस्य आरक्षकसेनायाः भूतपूर्वाध्यक्षः षबीर् हुसैन् एस् खन्ड्वावाला राजस्थानराज्यस्य भूतपूर्व ऐ ए एस् उद्योगी ललित् के पन्वार् च समित्याङ्गेषु प्रमुखाः भवन्ति। लोकपाल नियममनुसृत्य निर्वाचनमेव भविष्यति इति केन्द्र मन्त्रिणा जितेन्द्रसिंहेण उक्तम्।
सार्वजनिकप्रवर्तकानां   अलीककर्मान्वेषण-संविधानमेव भवति लोकपालः।