OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 14, 2018

उत्तराखण्डे षड्विधाः संस्कृतच्छात्रप्रतियोगिताः सम्पन्नाः
 -विशेषावेदनम्
    अतीव हर्षस्य विषयोऽयं यत् उत्तराखण्डराज्ये छात्राणां कनिष्ठवरिष्ठवर्गयोः 190 संस्कृतनाटक-प्रतियोगिताः, 190 समूहगान-प्रतियोगिताः, 190 नृत्य-प्रतियोगिताः, 190 वादविवाद-प्रतियोगिताः, 190 आशुभाषण-प्रतियोगिताः, 190 श्लोकोच्चारण-प्रतियोगिताः आहत्य 95×12= 1140 संस्कृतच्छात्रप्रतियोगिता अभवन्। एतासु प्रतियोगितासु 72,960 छात्राः भागं ग्रहीतवन्तः। उत्तराखण्ड संस्कृत अकादम्या आयोजिताः षडविधाः संस्कृतच्छात्रप्रतियोगिताः 07-09-2018 दिनांके 95 विकासखण्डेषु सम्पन्नाः।