OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 7, 2018

बंगलूरु विमाननिलयः मुखं दृष्ट्वा यात्रायै अनुज्ञां प्रदास्यति।
     बंगलूरु> यात्रिकाणां मुखं दृष्ट्वा यात्रायै अनुज्ञां दातुं बंगलूरस्थविमाननिलयेन नूतनविद्या सज्जीक्रियते। अनया सुविधया यात्रानुज्ञापत्रस्य कृते समयनष्टः न भविष्यति। विमानिलयस्य द्वारे प्रवेशनकाले एव प्रत्यभिज्ञाभविष्यति। नूतन संविधानानुबन्धतय लिस्बणस्थ डिजिट्टल् आन्ट् बयोमेट्रिक् सोलूषन्स् इति संस्थया सह सन्धिः कृता अस्तीति बंगलूरु अन्ताराष्ट्र विमान-निलयाधिकारिभिः उक्तम्। बयोमेट्रिक् रीत्या यात्रानुज्ञाप्रक्रिया सुकरा इति तैः उक्तम्। प्रमाणपत्राणाम् आधिक्यं विना यात्रानुज्ञा सुललिता भविष्यति।
    केन्द्रसर्वकारेण निर्दिष्टा 'डिजि' यात्रायोजनायै साहाय्यकी भवति इयं सुविधा। २०१९ तमे एप्रिल्मासात् पूर्वं काकदरहितं  कर्तुम् इयं सुविधा प्रबलं भविष्यति।