OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Monday, September 17, 2018

ब्रिटीष् उपग्रहाभ्यां सह पि एस् एल् वि ४२  भ्रमणपथं प्राराविशत् 
भारताय अभिमाननिमेषः।
        श्रीहरिक्कोट्टा>  ब्रिटीष् उपग्रहाभ्यां सह भारतबहिराकाश संस्थायाः  पि एस् एल् वि ४२ आकाशबाणेन ह्यः रात्रौ बाह्याकाशं प्राविशत्। यु के देशस्य सरे साटलैट् टेक्नोलजी लिमिटड् इति संस्थायाः  नोवा एस्.ए.आर्., एस्-४ उपग्रहावेव एतौ। भारतसमयं रात्रौ १०.०७ वादने श्रीहरिकोटातः सतीष् ध्यान् बाह्याकाशनिलयात् आसीत् विक्षेपणम्। द्वयोः उपग्रहयोः भारं ८००किलोग्राम् मितं भवति। वनभूपटनिर्माणाय जलोपप्लवादीनां प्रकृतिदुरन्तानां विशिष्टाध्ययनाय च उपग्रहौ उपकारकौ भवतःI