OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 23, 2018

'आयुष्मान् भारतस्य' उद्घाटनम् अद्य। 

    नवदिल्ली >  राष्ट्रिय स्वास्थ्यरक्षा अभियोजना , 'आयुष्मान् भारतम्' प्रधानमन्त्रिणा नरेन्द्रमोदिना अद्य झार्खण्डराज्ये उद्घाट्यते। 
       केन्द्रसर्वकारस्य प्रशंस्यतरा योजना भवतीयम्। राष्ट्रस्य १०.४७ कोटिसंख्याकेभ्यः परिवारेभ्यः प्रतिसंवत्सरं पञ्चलक्षरूप्यकाणां स्वास्थ्यपरिरक्षाप्रदानमेव अस्याः योजनायाः लक्ष्यम्। उद्घाटनस्य अंशतया झार्खण्डराज्यस्य ५७लक्षं जनानां कृते अभियोजनायाः गुणप्राधान्यानि वर्ण्यमानाः लेखाः प्रधानमन्त्रिणा एव प्रेषिताः च।