OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 6, 2018

गुरुणा समं न गूगिलः - वेङ्कय्यनायिडुः।
      नवदिल्ली> राष्ट्रस्य शिक्षामण्डले उत्तरोत्तरं वर्धमाने सत्यपि गुरुणा तुल्यः गुरुरेव। न गूगिलः इति उपराष्ट्रपतिना वेङ्कय्यनायिडुवर्येण उक्तम्। राष्ट्रिय अध्यापक-पुरस्काराणां वितरण-वेदिकायाम्  आसीत् उपराष्ट्रपतेः परामर्शः। प्राथमिकशिक्षा मातृभाषायां दातव्या इति अध्यापकैः मनसि सदा कल्पनीयम्। विषयेस्मिन् राज्य-केन्द्रसर्वकारैः उपक्रमाः स्वीकरणीयाः इत्यपि तेन महोदयेन उक्तम्। अन्ध्राप्रदेशस्य नेल्लूर्देशे गुरोः पुरतः सिकतायां विलिख्य अध्ययनमारभ्य, मम भारतस्य द्वितीयस्थानं प्राप्तुम् अवसरः लब्धः इति सः साभिमानेन उक्तम्।