OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Saturday, September 8, 2018

जगति अद्य अन्ताराष्ट्रियसाक्षरतादिनत्वं समायोज्यते
-पुरुषोत्तमशर्मा
    यूनेस्को इति संस्थया पञ्चषष्ट्युत्तरैकोनविंशे वर्षे नवम्बरमासस्य सप्तदश दिनाङ्के अन्ताराष्ट्रियसाक्षरतादिनस्योद्घोषणा कृता। तदनु सर्वादौ १९६६ तमाब्दे सितम्बरमासस्य अष्टमे दिने जगति अन्ताराष्ट्रियसाक्षरतादिवस: समामानित:। अस्योद्देश्यं वैयक्तिक-सामुदायिक-सामाजिकस्तरेषु साक्षरताया: महत्वप्रकाशनं इति विद्यते। 
https://hi.m.wikipedia.org/wiki/अन्तर्राष्ट्रीय_साक्षरता_दिवस इत्यन्तर्जालसङ्केते प्रतिपादितं यत्   ७७.५ कोटि युवान: साक्षरताया: न्यूनतावशात् वशात् अप्रभाविताः सन्ति। ६.७ कोटि बाला: विद्यालयं नैव गच्छन्ति। अनियमितताभावादि-विविधकारणै: बाला: विद्यालयं परित्यजन्ति ।