OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Friday, September 28, 2018

सर्वश्रेष्ठ यु एन् पुरस्कारप्रभायां भारतप्रधानमन्त्री तथा फ्रञ्च् राष्ट्रपतिश्च।.
-बिजिलाकिषोरः
    यूनैटड् नेषन्स्>  ऐक्यराष्ट्र सभायाः सर्वश्रेष्ठ-पारिस्थितिक पुरस्कारः (चाम्प्यन्स् ओफ्‌ द एर्त्) भारतस्य प्रधानमन्त्रिणे नरेन्द्रमोदिवर्याय तथा फ्रञ्च् राष्ट्रपतिने इम्मानुवेल्  माक्रोण् वर्याय च। पारिस्थितिक-प्रवर्तनेषु समग्रपरिवर्तनाय प्रयत्नं कृतवद्भ्यः प्रमुखेभ्यः दीयते चाम्प्यन्स् ओफ् द एर्त् इति पुरस्कारः I
     अन्ताराष्ट्र सौरोर्जसख्ये नेतृत्वं कृतम् तथा २०२२तमे वर्षे एकवारोपयोगिनां पलास्तिकवस्तूनाम् उपयोगं निराकरिष्यति इति प्रख्यापनं च भवति  नरेन्द्रमोदिनः पुरस्कारप्राप्तेः आधारः। कोच्ची अन्ताराष्ट्र-व्योमनिलयाय यू एन् सम्माननं प्राप्तम् अस्ति। पुनरुपयुक्त ऊर्जोपभोगनिर्णायकप्रवर्तनोपरि भवत्ययं पुरस्कारः।