OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 11, 2018

बाह्याकाश-यात्रिकेभ्यः विशेषवस्त्रम् ऐ एस्आर् ओ संस्थया प्रदर्शितम्।
     बंगलूरू > २०२२ तमे मनुष्यान् बाह्याकाशं प्रेषयितुम् उद्धिश्य यः यत्नः क्रियते तस्य साहायक रूपेपो भवति बाह्याकाशयात्रिकेभ्यः ऐ एस्  आर् ओ संस्थया कृतं विशेषवस्त्र निर्मणम् । बंगलूरे आयोजिते बाह्याकाशप्रदर्शनस्य षष्टे वारे एव वस्त्रस्य प्रदर्शनमभवत्। तिरुवनन्तपुरस्थे विक्रं साराभाय् बाह्याकाशकेन्द्रे वर्षद्वयस्य  प्रयत्नेन एव वस्त्रस्य निर्माणमभवत्। कपिशवर्णयुक्तस्य वस्त्रस्य अन्तर्भागः प्राणवायुना पूरितं वर्तते । इदानीं वस्त्रद्वयं निर्मितम्। २०२२ तमे भारतेन निर्मिते बाह्याकाशयाने त्रयान् यात्रिकान् बाह्याकाशं प्रति प्रेषयितुं निश्चितम् अस्ति। सूक्ष्मगुरुत्वाकर्षणे कानिचन परीक्षणान्यपि सन्दर्भेऽस्मिन् प्रचलिष्यन्ति।