OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Wednesday, September 26, 2018

अतिवृष्टिः,जलोपप्लवेन तटाकात्  रासमालिन्यानि उत्स्रवति।
-बिजिलाकिषोरः
     बेङ्गलूरु> सोमवासरे प्रवृत्तातायां अतिवृष्ठ्यां बलन्धूर् तटाकः  जलपूर्णः जातः। ततः  रासमालिन्यायुक्तजलं वीथ्यां  अपतत्। रासमालिन्यस्य दुष्प्रभावेन तटाकस्य जलं फेनकायते । रास प्रवर्तनेन वायुः मलिनीकृतम्, वाहनचालनं दुष्करमभवत्।
        नगरे विद्यमान मलिनीकृततटाकः भवत्ययम्। अस्य पार्श्वे १४०० कोटि रूप्यकस्य पानजलपद्धतिः अपि वर्तते। सरसितः अग्निबाधा  सर्वसाधारणं भवति।  ५००० सैनिकानां सप्तहोरापर्यन्तप्रयत्नेन एव जनुवरिमासे प्रवृत्तातायाः अग्निबाधायाः निवारणमभवत्।