OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Thursday, September 6, 2018

पर्यावरणव्यतियानम्-  पश्चिमघट्टे इतोपि आघाताः सम्भवेयुरिति विदग्धाभिप्रायः।  
    कोच्ची > पर्यावरणव्यतियानेन पश्चिमघट्टे इतोपि आघाताः सम्भवेयुरिति विदग्धाभिप्रायः। कोच्ची शास्त्रसाङ्केतिकविश्वविद्यालयस्य  पर्यावरणानुसन्धानविभागः केरलीयधीवरैक्यवेदिश्च मिलित्वा सञ्चालितायां शिल्पशालायामेव एषः अभिप्रायः प्रादुरभूत्।
   आरबसागरे प्रादुर्भूयमानः न्यूनमर्द्दः केरलराज्यमेव अधिकाधिकम् बाधते। तीरसंरक्षणम्, पश्चिमघट्टसंरक्षणं च अतिजाग्रतया जनसहकारेण च कुर्यात्। राज्येन साक्षीभूतस्य महाप्रलयस्य कारणं प्रकृतिचूषणं  जलबन्धनिर्वावाहकसमित्याः अनवधानता तथा अशास्त्रीयनिर्माणानि च। पर्यावरणव्यतियानसम्बन्धीनां सूचनानानां  परिगणना न कृता इत्यपि अपघातस्य व्याप्तिमवर्धयत् इति च शिल्पशालायाः निरीक्षणम्।