OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 23, 2018

 संस्कृताध्ययनाय केन्द्रसर्वकारीय साहाय्यः 
         नवदिल्ली > विविधकक्ष्यासु संस्कृतं अध्येतृभ्यः छात्रवृत्तिः लभते मानवविभव - मन्त्रालयस्य नियन्त्रणे विद्यमानेन राष्ट्रिय संस्कृतसंस्थानम्   इति विश्वविद्यालयेन सह योजनेऽयं समारभ्यते। गतवर्षादारभ्य संस्कृताध्ययनं  कुर्वतः अस्मिन्वर्षे अध्ययनम् अनुवर्तमाणः  छात्राणां कृते एव छात्रवृत्तिः। प्रतिशतं षष्ट्यङ्कगृहीताः एव अर्हाः। पृष्टतः विद्यमानेभ्यः ५५%  पट्टिक विभागे अन्तर्गतेभ्यः ५०%  अङ्कः च आवश्यकः।
           अङ्गीकृतविद्यालयाः ओक्तोबर् ३१तम दिनाङ्कतः पूर्वं पञ्जीकरणं कार्यम् । छात्राणां कृते पञ्जीकरणय नवंबर् ९ दिन पर्यन्तं समयः अस्ति।
छात्रवृत्ति क्रमः
९-१०- २५०
प्राक्शास्त्री / +२ - ३००
शास्त्री / BA - ४००
आचार्य /MA  - ५००
विद्यावारिधि /PHD - १५००
इति क्रमेण प्रतिमासं लभते I दूरवाणी - ०११-२८५२२४९९३, संबन्ध्य २२९ , Email- rskssch@yahoo.com , अन्तर्जालद्वारा पञ्जीकरणं कार्यम्। अन्तर्जालसङ्केतः -www.sanskrit.nic.in www.scholarship.nic.in