OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 16, 2018

तैलेन्धनमूल्यं न्यूनीकर्तुं कर्मयोजना झटित्येव - अमित् षा।
        हैदराबाद् > तैलेन्धनमूल्यस्य न्यूनीकरणमुद्दिश्य कर्मयोजना विलम्बं विना आयोजयिष्ये  इति भा ज पा दलस्य राष्ट्रियाध्यक्षः अमित्‌ षा। तेलङ्काना राज्ये मेहबूबा नगरे निर्वाचनप्रचारण-पथसञ्चलने भाषमाणः आसीत् सः। पेट्रोल् डीसल् मूल्ये वर्धनम् रूप्यकाणां मूल्ये च्युतिः च विशेषतया परिगण्यते केन्द्रसर्वकारेण। एतदनुबन्ध्य जनानां उद्कण्डः जानीमः वयम्। अनेन संबन्ध्य केन्द्रसर्वकारेण शीघ्रमेव कर्मपद्धतिः अयोक्ष्यते इति अमित् षा अवदत्।
      आभ्यन्तर-विपणिषु शैलेन्धन मुल्यस्यवर्धनं अन्ताराष्ट्र विपण्यां क्रूडतैलस्य मूल्यवर्धनमनुसृत्य भवति इति सः अवदत्। रूप्यकाणां प्रति डोलर् धनस्य वर्धनं केवलं भारतस्य घटना न। विश्वे वर्तमानानां सर्वेषां धनानां प्रतिभवति। विषयोऽयमपि भा ज दलस्यापि आशङ्कावर्ताते इत्यपि अमित् षा महाभागः अवदत् ।