OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Sunday, September 16, 2018

ब्रिटीष् उपग्रहसहितम् पि एस् एल् वि ४२ अद्य भ्रमणपथं प्रति उद्‌गच्छति
-बिजिला किशोर्
    श्रीहरिक्कोट्टा>  बहिराकाशे जाज्वल्यमाना भवति भारतम्। ब्रिटीष् उपग्रहान् भ्रमणपथं प्रति नयामः इति लक्ष्ये इस्रो (भारतबहिराकाश संस्था) संस्थया आरभ्यमाना पि एस् एल् वि ४२ आकाशबाणः अद्य उद्गच्छति। यु के देशस्य सरे साटलैट् टेक्नोलजी लिमिटड् इति संस्थायाः  नोव एस् ए आर् , एस् -४ इत्यादि उपग्रहाः अधुना भ्रमणपथं नयतः। भारतसमयं १०.०७ वादने श्रीहरिकोटातः निक्षिप्यते। ब्रिटन् देशात् उपग्रहद्वयं ५८३ किलोमीटर् उन्नतभ्रमणपथे प्रथमं विक्षिप्यते। द्वयोः उपग्रहयोः भारं ८००किलोग्राम्  भवति।
   वनभूपटनिर्माणम्, जलोपप्लवः, एवं प्रकृतिदुरन्तांनां  विशकलनं च भवति उपग्रहाणाम् लक्ष्यमिति इ स्रो वार्ता लेखने सूचितम्।