OUR YouTube Channels 1. SampratiVartah |  2. SampratiVisvam |
Statutary Warning- चलन मुद्रिका download कृत्वा विद्यालयेषु प्रदर्शनीया https://twitter.com/samprativartah

marquee

संस्कृतपठनेन बुद्धि: वर्धते इति मतिमुन्नीय गवेषका:॥ व्यावहारिकप्रयोगैः संस्कृतं राष्ट्रियभाषा भवितव्या - डॉ. बलदेवानन्दसागरः।

Tuesday, September 18, 2018

मिलामो शुचित्वकेरलाय
 - विशेषावदनम्
        महाप्रलयानन्तरं केलस्य स्थितिः अस्मान् लज्यन्ते।  सर्वत्र मालिन्यानाम् आकरः एव। शुचित्वस्य नाम्नि अभिमानिभिः अस्माभिः उपयोगानन्तरं वस्तूनि परितः निक्षिप्यन्ते| तत् सर्वं इदानीं एकत्र एकत्र बृहदाकाररूपेण निक्षिप्य प्रलयजलं प्रतिनिवृत्तम्। मूषिकज्वरादिना मनुष्याः आक्रमिताः। पुनर्विचिन्तनाय समयः स्वीकरणीयः नाे चेत् भूमौ जीवितुं वयं योग्याः न इति विश्वस्यनिर्णयः समागच्छेत्। थार्थ्यमिदं मनसि निधाय खर-मालिन्यशोधनाय नूतन नयस्य परिकल्पना केरलसर्वकारेण कृता अस्ति। किन्तु पौराणां सहयोगेन एव परिकल्पनायाः विजयः। दैनिकजीवनस्य भागतया जयमानानि मालिन्यानि वैय्यक्तिकतया शोधनीयानि इत्यस्य प्राधान्यमस्ति। पौराः मालिन्य संस्करणाय निर्बन्धितः भवेयुः चेत् मालिन्यसमस्यायाः परिहारः भविष्यति।